भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २१२

विकिस्रोतः तः

सौरार्चनविधिवर्णनम्

।। सुमंतुरुवाच ।। ।।
इत्येषा कथिता वीर अर्कसंपुटिका तव ।।
द्वितीया मरिचैर्या तु शृणुष्व गदतो मम ।। १ ।।
शुक्लपक्षे तु चैत्रस्य षष्ठ्यां सम्यगुपोषितः ।।
पूजयेद्भास्करं भक्त्या सौरधर्मविधानतः ।। २ ।।
।। शतानीक उवाच ।। ।।
ब्रूहि सर्वान्मम ब्रह्मन्मंत्रान्पुण्यान्विशेषतः ।।
सूर्यादिहृदयं चापि शिरोन्यासयुतांस्तथा ।। ३ ।।
।। सुमंतुरुवाच ।। ।।
अहं ते कथयिष्यामि रहस्यं परमं विभो ।।
यदुक्तं ब्रह्मणा पूर्वं भक्त्या भानोर्महात्मनः ।। ४ ।।
सर्वपापक्षयार्थाय तच्छृणुष्व महामते ।।
सर्वपापहरं पुण्यमादित्यं लोकपूजि तम् ।। ५ ।।
शिखादामसमायुक्तं वकारामृतमुत्तमम् ।।
ॐ वं फट् ।।
ॐ एष सूर्यः स्वयं तात मंत्रमूर्तिर्महाबलः ।। ६ ।।
अस्यानुस्मरणान्मंत्री नित्यं मधुरभोजनः ।।
संवत्सरेण देवेशं साक्षाद्भानुं प्रपश्यति ।। ७ ।।
व्याधिमृत्योश्च निर्मुक्तः सूर्यलोकं स गच्छति ।।
सततं जपमानस्तु राजन्मंत्रविदां वरः ।। ८ ।।
मनसा कर्मणा वाचा शापानुग्रहतोपि वा ।।
क्षीराशी मौनमाश्रित्य विविक्ते नियतेन्द्रियः ।। ९ ।।
जपित्वा द्वादशलक्षं सशरीरो दिवं व्रजेत् ।।
त्रैलोक्यं चरते राजंश्चिंतामणिरिवेच्छया ।। 1.212.१० ।।
अथेदं परमं वामं सूर्यस्य हृदयं शृणु ।।
स्मर्तव्यं शुचिना नित्यं सर्वपापभयाप हम् ।। ११ ।।
वियुक्तं चंद्रसंयुक्तमृकारेण च भारत ।।
ॐकारदीपितं चैव हृदयं परिकीर्तितम् ।। १२ ।।
यकारबिंदुसंयुक्तं वैशाखः कथितो बुधैः।।
यकारश्च वकारश्च मात्रा बिंदुस्तथा नृप ।।१३।।
इष्टं कवचमादिष्टमस्त्रं वक्ष्ये निबोध मे ।।
प्रणवादिं दुकारं च सानुस्वारं कटस्तथा ।। १४ ।।
इदमस्त्रं स्मृतं राजन्नमृतं च निबोध मे ।।
बिंदुचंद्रसमायुक्तं वकारममृतं स्मृतम् ।।१५।।
ॐ ब्रह्मन्नस्त्रममृतं गायत्रीं चापि ते रोगं धेनुर्वै परिकीर्तितम्।।
यकारश्च वकारश्च रिरोवेत्रमादिशेत् ।।१६।।
व्यनेत्र एतान्यंगानि सूर्यस्यामिततेजसः ।।
आदित्यं मूर्ध्नि विन्यस्य हृदये हृदयं न्यसेत्।।१७।।
सावित्रीं कंठदेशे तु अशेषं मूर्ध्नि चिंतयेत् ।।
अर्कन्यासो मयाख्यातो विद्वान्न्यासं प्रकल्पयेत् ।।१८।।
एकाक्षरस्य सूर्यस्य शृण्वर्चनविधिं परम् ।।
प्रथमं किंकिणीमुद्रां बद्ध्वा तु हृदये नृप ।। १० ।।
प्राणायामे च तथा परिवीरसमन्वितम् ।।
एकाक्षरं समावेत्ति आत्मशुद्ध्यर्थमादरात् ।। 1.212.२० ।।
पुनस्त्वामेव वध्यं तु वकारेणात्मना लभेत् ।। २१ ।।
एतत्कृत्वादित्यसमो भवतीति न संशयः ।।
कृत्वा च मुद्रां प्रासादे अस्त्रं योज्य महीपते ।। २२ ।।
प्रासादशोभनं स्याद्वै कृत्वा तद्भरतर्षभ ।।
कवचेनार्कवाञ्छत्रुं क्षालयेद्वर्धनक्रियाम् ।। २३ ।।
ततोर्घ्यपात्रं पुष्पैश्च पूजयेद्विधिवनृप ।।
हृदिना स्नापयेद्देवं ततः पूजां समाचरेत् ।। २४ ।।
पद्ममुद्रा पुष्पगर्भा देवं शिरसि विन्यसेत् ।।
आवाहितो भवेदेवं देवदेवो दिवाकरः ।। २५ ।।
हृदयेनार्घ्यसंयुक्तां पूजां बध्नीत भारत ।।
हृदयेन च नैवेद्यं दातव्यं शक्तितो विभोः ।। २६ ।।
यथाशक्ति जपं कुर्यात्सुव्रती वाग्यतेन्द्रियः ।।
अनेन विधिना राजन्सर्वका र्याणि साधयेत् ।। २७ ।।
न क्वचित्प्रतिघातः स्यान्न चापि दुरितं भवेत् ।।
व्योममुद्रां परां बद्ध्वा कृत्वा चापि प्रदक्षिणम् ।। २८ ।।
देवं विसर्जयेत्पश्चाद्धृदयेन महीपते ।। २९ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सौरार्चनविधिवर्णनं नाम द्वादशाधिकद्विशततमोऽ ध्यायः ।। २१२ ।।