पृष्ठम्:Kalidasa's Śakuntala.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

79] षष्ठो ऽङ्कः एव नासीत् । प्रथममपि तत्रभवत्याः कीर्तितं नाम मया । कश्चिदमिव 18विस्मृतवांस्त्वमपि । मिश्रकेशी । अदो जेब महीवदीहिं खणं पि सहिअ आ सहाआ ण विरदिव्या । 21 विदूषकः । भो । ण बिसुमरामि । किं तु सव्वं कधेिअ तए जेव अवसाणे कधिदं । परिहासविअप्पो एसो ण भूदत्थो ति । मए मन्दबु द्विणा तधा जेव गदिदं । अध वा भविदव्वदा एत्थ बलवदी । 24 िमश्रकेशी । एवं णेदं । राजा । । क्षणं ध्यात्वा । सखे । परित्रायस्व माम् । विदूषकः । भो वअस्स । एदं किं उवण्णं तुह । ण कदा वि सप्पुरिसा 27 सो अवक्तव्वा होन्ति । णं पवादे वि णिकम्पा जेव गिरीओ । राजा । वयस्य । निराकरणविङ्कबायास्ते सख्यास्तामवस्थामनुस्मृत्य बलव दशरणो ऽस्मि । सा हि इतः मत्यादिष्टा स्खजनमनुगन्तुं व्यवसिता स्थिता तिष्ठत्युचैर्वदति गुरुशिष्ये गुरुसमे । पुनर्देटिं वाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ १० ॥ मिश्रकेशी । अम्महे । इमस्स ईदिसी अकज्जपरदा संतावेदि । विदूषकः । भो । आत्थि मे तको । केण वि तत्थभोदी आआससंचारिणा 3णीद ति । राजा । वयस्य । कः पतिव्रतां तामन्यः परामर्युमुत्सहते । मेनका केिल सख्यास्ते जन्मप्रतिष्ठति सखीजनादस्मि श्रुतवान् । तत्सहचरीभिस्तया 6वा नीतेति मे हृदयमाशङ्कते । मिश्रकेशी । संमोहो क्खु विम्हअणीओ ण उण पडिबोधो । .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/९९&oldid=83704" इत्यस्माद् प्रतिप्राप्तम्