पृष्ठम्:Kalidasa's Śakuntala.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

vi. 10.8- ] अभिज्ञानशकुन्त [8० विदूषकः । भो । जइ एवं ता समस्ससदु भवं । अत्थि क्खु समागमो 9तत्थभोदीए । राजा । कथमिव । विदूषकः । भो । ण हि मादा पिदा वा भत्तुविरहिदं चिरं दुहिदरं 12पेक्खिढुं पारेदि । राजा । वयस्य । खमो नु माया नु मतिभ्रमो नु कृतं नु तावत्फलमेव पुण्यैः । असंनिवृत्त्यै तदतीव मन्ये मनोरथानामतटमपातम् ॥ ११ ॥ विदूषकः । भो । मा एवं भण । णं अजुलीअअं जेव एत्थ णिदंसणं अवस्संभाविणो अचिन्तणी अा समागमा होन्ति ति । 3राजा । । अङ्गरीयकमालोक्य ॥ इदं तदसुलभस्थानभ्रंशि शोचनीयमडुरीयकम् । तव सुचरितमकुरीय नूनं प्रतनु ममेव विभाव्यते फलेन। अरुणनखमनाहरासु तस्याश्रयुतमास लब्धपदं यदडुलीषु ॥ १२ ॥ मिश्रकेशी । जइ अण्णहृत्थगदं भवे तदा सञ्चं सोअणीअं भवे । सहि । दूरे वट्टसि । एआइणी जेव कण्णसुहाई अणुभवामि । 3विदूषकः । भो । इअं णाममुद्दा केण उण उवुग्घादेण भवदा तत्थभोदीए हत्थसंसग्गं पाविदा । मिश्रकेशी । मम विअ कोदूहलेण आलाविदो एसो । 6राजा । वयस्य । श्रूयताम् । यदा तपोवनात्खनगराय प्रस्थितं मां प्रिया सबाष्पमिदमाह कियचिरेणार्यपुत्रः पुनरस्माकं स्मरिष्यतीति । विदूषकः । तदो तदो । 9राजा । अथेमां नाममुद्रामकुल्यां निवेशयता मया प्रत्यभिहिता । 0.०१० (Google