पृष्ठम्:Kalidasa's Śakuntala.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदूषकः । किं ति । राजा । एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय यासि न यावदन्तम् । तावत्प्रिये मदवरोधनिदेशवर्ती नेता जनस्तव समीपमुपैष्यतीति ॥ १३ ॥ तच मोहाद्दारुणमनुष्ठितम् । मिश्रकेशी । रमणीओ क्खु अवही विहिणा विसंवादिदो । 3विदूषकः । अध कधं रोहिदमच्छस्स मुहं वडिसं विअ एदं पविटुं आसि । राजा । शचीतीर्थे सलिलं वन्दमानायास्तव सख्याः परिभ्रष्टम् । विदूषकः । जुज्जदि । 6मिश्रकेशी । अदो क्खु तवस्सिणीए सउन्तलाए अधम्मभीरुणो राएसिणो परिणए संदेहो । अध वा ण ईदिसी अणुराओ अहिण्णाणं अवेक्खदि । ता कधं विअ एदं । 9राजा। भवतु । उपालप्स्ये तावदिदमबुरीयकम् । विदूषकः । ॥ सस्मितम् ॥ अहं पि एदं दण्डअर्छु उवालहिस्सं । कधं उज्जुअस्स मे कुडिलं तुमं सि त् ि। 12 राजा । । अनाकर्णितनाटितकेन । कथं तं कोमलबन्धुराकुलिं नु करं विहायासि निममम्भसि । अथ षष्ठो ऽङ्कः वा अचेतनं नाम गुणं न वीक्षते मयैव कस्मादवधीरिता प्रिया ॥ १४ ॥ मिश्रकेशी । सअं जेव पडिवण्णो जं म्हि वतुकामा । 0.०१० (Google