पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६२

विकिस्रोतः तः
← अध्यायः ०६१ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ६२
अज्ञातलेखकः
अध्यायः ०६३ →

विष्णुरुवाच-
कुंडलस्याश्रमं गत्वा सत्यधर्म समाकुलम् ।
सुकर्माणं ततो दृष्ट्वा पितृमातृपरायणम् १।
शुश्रूषंतं महात्मानं गुरूसत्यपराक्रमम् ।
महारूपं महातेजं महाज्ञानसमाकुलम् २।
मातापित्रोः पदांते तमुपविष्टं ददर्श सः ।
महाभक्त्यान्वितं शांतं सर्वज्ञानमहानिधिम् ३।
कुंडलस्यापि पुत्रेण सुकर्मणा महात्मना ।
आगतं पिप्पलं दृष्ट्वा द्वारदेशे महामतिम् ४।
आसनात्तूर्णमुत्थाय अभ्युत्थानं कृतं पुनः ।
आगच्छ त्वं महाभाग विद्याधर महामते ५।
आसनं पाद्यमर्घं च ददौ तस्मै महामतिः ।
निर्विघ्नोऽसि महाप्राज्ञ कुशलेन प्रवर्त्तसे ६।
निरामयं च पप्रच्छ पिप्पलं तं समागतम् ।
यस्मादागमनं तेद्य तत्सर्वं प्रवदाम्यहम् ७।
वर्षाणां च सहस्राणि त्रीणि यावत्त्वया तपः ।
तप्तमेव महाभाग सुरेभ्यः प्राप्तवान्वरम् ८।
वश्यत्वं च त्वया प्राप्तं कामचारस्तथैव च ।
तेन मत्तो न जानासि गर्वमुद्वहसे वृथा ९।
दृष्ट्वा ते चेष्टितं सर्वं सारसेन महात्मना ।
ममाभिधानं कथितं मम ज्ञानमनुत्तमम् १०।
पिप्पल उवाच-
योसौ मां सारसो विप्र सरित्तीरे प्रयुक्तवान् ।
सर्वं ज्ञानं वदेन्मां हि स तु कः प्रभुरीश्वरः ११।
सुकर्मोवाच-
भवंतमुक्तवान्यो वै सरित्तीरे तु सारसः ।
ब्रह्माणं त्वं महाज्ञानं तं विद्धि परमेश्वरम् १२।
अन्यत्किं पृच्छसे ब्रूहि तमेवं प्रवदाम्यहम् ।
विष्णुरुवाच-
एवमुक्तः स धर्मात्मा सुकर्मा नृपनंदन १३।
पिप्पल उवाच-
त्वयि वश्यं जगत्सर्वमिति शुश्रुम भूतले ।
तन्मे त्वं कौतुकं विप्र दर्शयस्व प्रयत्नतः १४।
पश्य कौतुकमेवाद्य त्वं वश्यावश्यकारणम् ।
तमुवाच स धर्मात्मा सुकर्मा पिप्पलं प्रति १५।
अथ सस्मार वै देवान्सुकर्मा प्रत्ययाय वै ।
इंद्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः १६।
समागताः समाहूता नाना विद्याधरास्तथा ।
सुकर्माणं ततः प्रोचुर्देवाश्चाग्निपुरोगमाः १७।
कस्मात्स्मृतास्त्वया विप्र ततोर्थकारणं वद ।
सुकर्मोवाच-
अयमेष सुसंप्राप्तो विद्याधरो हि पिप्पलः १८।
मामेवं भाषते विप्र वश्यावश्यत्वकारणम् ।
प्रत्ययार्थं समाहूता अस्यैव च महात्मनः १९।
स्वंस्वं स्थानं प्रगच्छध्वमित्युवाच सुरान्प्रति ।
तमूचुस्ते ततो देवाः सुकर्माणं महामतिम् २०।
अस्माकं दर्शनं व्रिप्र न मोघं जायते वरम् ।
वरं वरय भद्रं ते मनसा यद्धिरोचते २१।
तत्ते दद्मो न संदेहस्त्वेवमूचुः सुरोत्तमाः ।
भक्त्या प्रणम्य तान्देवान्ययाचे स द्विजोत्तमः २२।
अचलां दत्त देवेंद्रा सुःभक्तिं भावसंयुताम् ।
मातापित्रोश्च मे नित्यं तद्वै वरमनुत्तमम् २३।
पिता मे वैष्णवं लोकं प्रयात्वेतद्वरोत्तमम् ।
तद्वन्माता च देवेशा वरमन्यं न याचये २४।
देवा ऊचुः-
पितृभक्तोसि विप्रेंद्र भक्त्या तव वयं द्विज ।
सुकर्मञ्छ्रूयतां वाक्यं प्रीत्या युक्ता सदैव ते २५।
एवमुक्त्वा गता देवाः स्वर्लोकं नृपनंदन ।
सर्वमैश्वर्यमेतेन तस्याग्रे परिदर्शितम् २६।
दृष्टं तु पिप्पलेनापि कौतुकं च महाद्भुतम् ।
तमुवाच स धर्मात्मा पिप्पलं कुंडलात्मजम् २७।
अर्वाचीनं त्विदं रूपं पराचीनं च कीदृशम् ।
प्रभावमुभयोश्चैव वदस्व वदतां वर २८।
सुकर्मोवाच-
पराचीनस्य रूपस्य लिंगमेव वदामि ते ।
येनलोकाः प्रमोदंते इंद्राद्याः सचराचराः २९।
अयमेव जगन्नाथः सर्वगो व्यापकः प्रभुः ।
अस्य रूपं न दृष्टं हि केनाप्येव हि योगिना ३०।
श्रुतिरेव वदत्येवं तं वक्तुं शंकितेव सा ।
अपाणिपादनासश्च अकर्णो मुखवर्जितः ३१।
सर्वं पश्यति वै कर्म कृतं त्रैलोक्यवासिनाम् ।
तेषामुक्तमकर्णश्च स शृणोति सुसाक्ष्यदः ३२।
गतिहीनो व्रजेत्सोपि स हि सर्वत्र दृश्यते ।
पाणिहीनोपि गृह्णाति पादहीनः प्रधावति ३३।
सर्वत्र दृश्यते विप्र व्यापकः पादवर्जितः ।
यं न पश्यंति देवेंद्रा मुनयस्तत्त्वदर्शिनः ३४।
स च पश्यति तान्सर्वान्सत्यासत्यपदे स्थितान् ।
व्यापकं विमलं सिद्धं सिद्धिदं सर्वनायकम् ३५।
यं जानाति महायोगी व्यासो धर्मार्थकोविदः ।
तेजोमूर्तिः स चाकाशमेकवर्णमनंतकम् ३६।
तदेतन्निर्मलं रूपं श्रुतिराख्याति निश्चितम् ।
व्यासश्चैव हि जानाति मार्कंडेयश्च तत्पदम् ३७।
अर्वाचीनं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ।
यदा संहृत्य भूतात्मा स्वयमेकः प्रगच्छति ३८।
अप्सु शय्यां समास्थाय शेषभोगासनस्थितः ।
तमाश्रित्य स्वपित्येको बहुकालं जनार्दनः ३९।
जलांधकारसंतप्तो मार्कंडेयो महामुनिः ।
स्थानमिच्छन्स योगात्मा निर्विण्णो भ्रमणेन सः ४०।
भ्रममाणः स ददृशे शेषपर्यंकशायिनम् ।
सूर्यकोटिप्रतीकाशं दिव्याभरणभूषितम् ४१।
दिव्यमाल्यांबरधरं सर्वव्यापिनमीश्वरम् ।
योगनिद्रा गतं कांतं शंखचक्रगदाधरम् ४२।
एका नारी महाभागा कृष्णांजनचयोपमा ।
दंष्ट्राकरालवदना भीमरूपा द्विजोत्तम ४३।
तयोक्तोसौ मुनिश्रेष्ठो मा भैरिति महामुनिः ।
पद्मपत्रं सुविस्तीर्णं पंचयोजनमायतम् ४४।
तस्मिन्पत्रे महादेव्या मार्कण्डेयो निवेशितः ।
केशवे सति सुप्तेपि नास्त्यत्र च भयं तव ४५।
तामुवाच स योगींद्र का त्वं भवसि भामिनि ।
अस्मिन्विनिर्जिते चैका भवती परिबृंहिता ४६।
पृष्टैवं मुनिना देवी सादरं प्राह भूसुर ।
नागभोगांकपर्यंके स यः स्वपिति केशवः ४७।
अस्याहं वैष्णवी शक्तिः कालरात्रिरिहोच्यते ।
मामेवं विद्धि विप्रेंद्र सर्वमायासमन्विताम् ४८।
महामाया पुराणेषु जगन्मोहाय कथ्यते ।
इत्युक्त्वा सा गता देवी अंतर्धानं हि पिप्पलः ४९।
देव्यामनुगतायां तु मार्कंडेयस्य पश्यतः ।
तस्य नाभ्यां समुत्पन्नं पंकजं हाटकप्रभम् ५०।
तस्माज्जज्ञे महातेजा ब्रह्मा लोकपितामहः ।
तस्माद्विजज्ञिरे लोकाः सर्वे स्थावरजंगमाः ५१।
इंद्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः ।
अर्वाचीनं स्वरूपं तु दर्शितं हि मया नृप ५२।
अर्वाचीनस्वरूपोयं पराचीनो निराश्रयः ।
यदा स दर्शयेत्कायं कायरूपा भवंति ते ५३।
ब्रह्माद्याः सर्वलोकाश्च अर्वाचीना हि पिप्पल ।
अर्वाचीना अमी लोका ये भवंति जगत्त्रये ५४।
पराचीनः स भूतात्मा यं सुपश्यंति योगिनः ।
मोक्षरूपं परं स्थानं परब्रह्मस्वरूपकम् ५५।
अव्यक्तमक्षरं हंसं शुद्धं सिद्धिसमन्वितम् ।
पराचीनस्य यद्रूपं विद्याधर तवाग्रतः ५६।
सर्वमेव मया ख्यातमन्यत्किं ते वदाम्यहम् ।
पिप्पल उवाच-
कस्मादेतन्महाज्ञानमुद्भूतं तव सुव्रत ५७।
अर्वाचीनगतिं विद्वान्पराचीनगतिं तथा ।
त्रैलोक्यस्य परं ज्ञानं त्वय्येवं परिवर्तते ५८।
तपसो नैव पश्यामि परां निष्ठां हि सुव्रत ।
यजनंयाजनंतीर्थंतपोवाकृतवानसि ५९।
तत्प्रभावं वदस्वैवं केन ज्ञानं तवाखिलम् ।
सुकर्मोवाच-
तप एव न जानामि न कृतं कायशोषणम् ६०।
यजनं याजनं वापि न जाने तीर्थसाधनम् ।
न मया साधितं ध्यानं पुण्यकालं सुकर्मजम् ६१।
स्फुटमेकं प्रजानामि पितृमातृप्रपूजनम् ।
उभयोरपि हस्तेन मातापित्रोस्तु नित्यशः ६२।
पादप्रक्षालनं पुण्यं स्वयमेव करोम्यहम् ।
अंगसंवाहनं स्नानं भोजनादिकमेव च ६३।
त्रिकालेध्यानसंलीनः साधयामि दिनेदिने ।
पादोदकं तयोश्चैव मातापित्रोर्दिनेदिने ६४।
भक्तिभावेन विंदामि पूजयामि सुभावतः ।
गुरू मे जीवमानौ तु यावत्कालं हि पिप्पल ६५।
तावत्कालं हि मे लाभो ह्यतुलश्च प्रजायते ।
त्रिकालं पूजयाम्येतौ शुद्धभावेन चेतसा ६६।
स्वच्छंदलीलासंचारी वर्ताम्येव हि पिप्पल ।
किं मे चान्येन तपसा किं मे कायस्य शोषणैः ६७।
किं मे सुतीर्थयात्राभिरन्यैः पुण्यैश्च सांप्रतम् ।
मखानामेव सर्वेषां यत्फलं प्राप्यते द्विज ६८।
तत्फलं तु मया दृष्टं पितुः शुश्रूषणादपि ।
मातुः शुश्रूषणं तद्वत्पुत्राणां गतिदायकम् ६९।
सर्वकर्मसुसर्वस्वं सारभूतं जगत्रये ।
पुत्रस्य जायते लोको मातुः शुश्रूषणादपि ७०।
पितुः शुश्रूषणे तद्वन्महत्पुण्यं प्रजायते ।
तत्र गंगा गयातीर्थं तत्र पुष्करमेव च ७१।
यत्र मातापिता तिष्ठेत्पुत्रस्यापि न संशयः ।
अन्यानि तत्र तीर्थानि पुण्यानि विविधानि च ७२।
भवंत्येतानि पुत्रस्य पितुः शुश्रूषणादपि ।
पितुः शुश्रूषणात्तस्य दानस्य तपसः फलम् ७३।
सत्पुत्रस्य भवेद्विप्र अन्य धर्मः श्रमायते ।
पितुः शुश्रूषणात्पुण्यं पुत्रः प्राप्नोत्यनुत्तमम् ७४।
स्वकर्मणस्तु सर्वस्वमिहैव च परत्र च ।
जीवमानौ गुरूत्वेतौ स्वमातापितरौ तथा ७५।
शुश्रूषते सुतो भूत्वा तस्य पुण्यफलं शृणु ।
देवास्तस्यापि तुष्यंति ऋषयः पुण्यवत्सलाः ७६।
त्रयोलोकास्तु तुष्यंति पितुः शुश्रूषणादिह ।
मातापित्रोस्तु यः पादौ नित्यमेव हि क्षालयेत् ७७।
तस्य भागीरथीस्नानमहन्यहनि जायते ।
पुण्यैर्मिष्टान्नपानैर्यः पितरं मातरं तथा ७८।
भक्त्या भोजयते नित्यं तस्य पुण्यं वदाम्यहम् ।
अश्वमेधस्य यज्ञस्य फलं पुत्रस्य जायते ७९।
तांबूलैश्छादनैश्चैव पानैश्चाशनकैस्तथा ।
भक्त्या चान्नेन पुण्येन गुरू येनाभिपूजितौ ८०।
सर्वज्ञानी भवेत्सोपि यशःकीर्तिमवाप्नुयात् ।
मातरं पितरं दृष्ट्वा हर्षात्संभाषयेत्सुतः ८१।
निधयस्तस्य संतुष्टास्तस्य गेहे वसंति ते ।
गावः सौहृद्यमायांति पुत्रस्य सुखदाः सदा ८२।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातृपितृतीर्थ-।
माहात्म्ये द्विषष्टितमोऽध्यायः ६२ ।