पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६१

विकिस्रोतः तः
← अध्यायः ०६० पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ६१
अज्ञातलेखकः
अध्यायः ०६२ →

वेन उवाच-
भार्यातीर्थं समाख्यातं सर्वतीर्थोत्तमोत्तमम् ।
पितृतीर्थं समाख्याहि पुत्राणां तारणं परम् १।
विष्णुरुवाच-
कुरुक्षेत्रे महाक्षेत्रे कुंडलो नाम ब्राह्मणः ।
सुकर्मा नाम सत्पुत्रः कुंडलस्य महात्मनः २।
गुरू तस्य महावृद्धौ धर्मज्ञौ शास्त्रकोविदौ ।
द्वावेतौ तु महात्मानौ जरया परिपीडितौ ३।
तयोः शुश्रूषणं चक्रे भक्त्या च परया ततः ।
धर्मज्ञो भावसंयुक्तो अहर्निशमनारतम् ४।
तस्माद्वेदानधीते स पितुः शास्त्राण्यनेकशः ।
सर्वाचारपरो दक्षो धर्मज्ञो ज्ञानवत्सलः ५।
अंगसंवाहनं चक्रे गुर्वोश्च स्वयमेव सः ।
पादप्रक्षालनं चैव स्नानभोजनकीं क्रियाम् ६।
भक्त्या चैव स्वभावेन तद्ध्याने तन्मयो भवेत् ।
मातापित्रोश्च राजेंद्र उपचर्यां प्रकारयेत् ७।
सूत उवाच-
तद्वर्तमानकाले तु बभूव नृपसत्तम ।
पिप्पलो नाम वै विप्रः कश्यपस्य महात्मनः ८।
तपस्तेपे निराहारो जितात्मा जितमत्सरः ।
दयादानदमोपेतः कामं क्रोधं विजित्य सः ९।
दशारण्यगतो धीमाञ्ज्ञानशांतिपरायणः ।
सर्वेंद्रियाणि संयम्य तपस्तेपे महामनाः १०।
तपःप्रभावतस्तस्य जंतवो गतविग्रहाः ।
वसंति सुयुगे तत्र एकोदरगता इव ११।
तत्तपस्तस्य मुनयो दृष्ट्वा विस्मयमाययुः ।
नेदृशं केनचित्तप्तं यथासौ तप्यते मुनिः १२।
देवाश्च इंद्रप्रमुखाः परं विस्मयमाययुः ।
अहो अस्य तपस्तीव्रं शमश्चेंद्रियसंयमः १३।
निर्विकारो निरुद्वेगः कामक्रोधविवर्जितः ।
शीतवातातपसहो धराधर इवस्थितः १४।
विषये विमुखो धीरो मनसोतीतसंग्रहम् ।
न शृणोति यथा शब्दं कस्यचिद्द्विजसत्तमः १५।
संस्थानं तादृशं गत्वा स्थित्वा एकाग्रमानसः ।
ब्रह्मध्यानमयो भूत्वा सानंदमुखपंकजः १६।
अश्मकाष्ठमयो भूत्वा निश्चेष्टो गिरिवत्स्थितः ।
स्थाणुवद्दृश्यते चासौ सुस्थिरो धर्मवत्सलः १७।
तपःक्लिष्टशरीरोति श्रद्धावाननसूयकः ।
एवं वर्षसहस्रैकं संजातं तस्य धीमतः १८।
पिपीलिकाभिर्बह्वीभिः कृतं मृद्भारसंचयम् ।
तस्योपरि महाकायं वल्मीकं निजमंदिरम् १९।
वल्मीकोदरमध्यस्थो जडीभूत इवस्थितः ।
स एवं पिप्पलो विप्रस्तपते सुमहत्तपः २०।
कृष्णसर्पैस्तु सर्वत्र वेष्टितो द्विजसत्तमः ।
तमुग्रतेजसं विप्रं प्रदशंति विषोल्बणाः २१।
संप्राप्य गात्रमर्माणि विषं तस्य न भेदयेत् ।
तेजसा तस्य विप्रस्य नागाः शांतिमथागमन् २२।
तस्य कायात्समुद्भूता अर्चिषो दीप्ततेजसः ।
नानारूपाः सुबहुशो दृश्यंते च पृथक्पृथक् २३।
यथा वह्नेः खरतरास्तथाविधा नरोत्तम ।
यथामेघोदरे सूर्यः प्रविष्टो भाति रश्मिभिः २४।
वल्मीकस्थस्तथाविप्रः पिप्पलो भाति तेजसा ।
सर्पा दशंति विप्रं तं सक्रोधा दशनैरपि २५।
न भिंदंति च दंष्ट्राग्राच्चर्म भित्त्वा नृपोत्तम ।
एवं वर्षसहस्रैकं तप आचरतस्ततः २६।
गतं तु राजराजेंद्र मुनेस्तस्य महात्मनः ।
त्रिकालं साध्यमानस्य शीतवर्षातपान्वितः २७।
गतः कालो महाराज पिप्पलस्य महात्मनः ।
तद्वच्च वायुभक्षं तु कृतं तेन महात्मना २८।
त्रीणि वर्षसहस्राणि गतानि तस्य तप्यतः ।
तस्य मूर्ध्नि ततो देवैः पुष्पवृष्टिः कृता पुरा २९।
ब्रह्मज्ञोसि महाभाग धर्मज्ञोसि न संशयः ।
सर्वज्ञानमयोऽसि त्वं संजातः स्वेनकर्मणा ३०।
यं यं त्वं वांछसे कामं तं तं प्राप्स्यसि नान्यथा ।
सर्वकामप्रसिद्धस्त्वं स्वत एव भविष्यसि ३१।
समाकर्ण्य महद्वाक्यं पिप्पलोपि महामनाः ।
प्रणम्य देवताः सर्वा भक्त्या नमितकंधरः ३२।
हर्षेण महताविष्टो वचनं प्रत्युवाच सः ।
इदं विश्वं जगत्सर्वं ममवश्यं यथा भवेत् ३३।
तथा कुरुध्वं देवेंद्रा विद्याधरो भवाम्यहम् ।
एवमुक्त्वा स मेधावी विरराम नृपोत्तम ३४।
एवमस्त्विति ते प्रोचुर्द्विजश्रेष्ठं सुरास्तदा ।
दत्वा वरं महाभाग जग्मुस्तस्मै महात्मने ३५।
गतेषु तेषु देवेषु पिप्पलो द्विजसत्तमः ।
ब्रह्मण्यं साधयेन्नित्यं विश्ववश्यं प्रचिंतयेत् ३६।
तदाप्रभृति राजेंद्र पिप्पलो द्विजसत्तमः ।
विद्याधरपदं लब्ध्वा कामगामी महीयते ३७।
एवं स पिप्पलो विप्रो विद्याधरपदं गतः ।
संजातो देवलोकेशः सर्वशास्त्रविशारदः ३८।
एकदा तु महातेजाः पिप्पलः पर्यचिंतयत् ।
विश्ववश्यं भवेत्सर्वं मम दत्तो वरोत्तमः ३९।
तदर्थं प्रत्ययं कर्तुमुद्यतो द्विजपुंगवः ।
यं यं चिंतयते कर्तुं तं तं हि वशमानयेत् ४०।
एवं स प्रत्यये जाते मनसा पर्यकल्पयत् ।
द्वितीयो नास्ति वै लोके मत्समः पुरुषोत्तमः ४१।
सूत उवाच-
एवं हि कल्पमानस्य पिप्पलस्य महात्मनः ।
ज्ञात्वा मानसिकं भावं सारसस्तमुवाच ह ४२।
सरस्तीरगतो राजन्सुस्वरं व्यंजनान्वितम् ।
स्वनं सौष्ठवसंयुक्तमुक्तवान्पिप्पलं प्रति ४३।
कस्मादुद्वहसे गर्वमेवं त्वं परमात्मकम् ।
सर्ववश्यात्मिकीं सिद्धिं नाहं मन्ये तवैव हि ४४।
वश्यावश्यमिदं कर्म अर्वाचीनं प्रशस्यते ।
पराचीनं न जानासि पिप्पल त्वं हि मूढधीः ४५।
वर्षाणां तु सहस्राणि यावत्त्रीणि त्वया तपः ।
समाचीर्णं ततो गर्वं कुरुषे किं मुधा द्विज ४६।
कुंडलस्य सुतो धीरः सुकर्मानाम यः सुधीः ।
वश्यावश्यं जगत्सर्वं तस्यासीच्छृणु सांप्रतम् ४७।
अर्वाचीनं पराचीनं स वै जानाति बुद्धिमान् ।
लोके नास्ति महाज्ञानी तत्समः शृणु पिप्पल ४८।
न कुंडलस्य पुत्रेण सदृशस्त्वं सुकर्मणा ।
न दत्तं तेन वै दानं न ज्ञानं परिचिंतितम् ४९।
हुतयज्ञादिकं कर्म न कृतं तेन वै कदा ।
न गतस्तीर्थयात्रायां न च वह्नेरुपासनम् ५०।
स कदा कृतवान्विप्र धर्मसेवार्थमुत्तमम् ।
स्वच्छंदचारी ज्ञानात्मा पितृमातृसुहृत्सदा ५१।
वेदाध्ययनसंपन्नः सर्वशास्त्रार्थकोविदः ।
यादृशं तस्य वै ज्ञानं बालस्यापि सुकर्मणः ५२।
तादृशं नास्ति ते ज्ञानं वृथा त्वं गर्वमुद्वहेः ।
पिप्पल उवाच-
को भवान्पक्षिरूपेण मामेवं परिकुत्सयेत् ५३।
कस्मान्निंदसि मे ज्ञानं पराचीनं तु कीदृशम् ।
तन्मे विस्तरतो ब्रूहि त्वयि ज्ञानं कथं भवेत् ५४।
अर्वाचीनगतिं सर्वां पराचीनस्य सांप्रतम् ।
वद त्वमंडजश्रेष्ठ ज्ञानपूर्वं सुविस्तरम् ५५।
किं वा ब्रह्मा च विष्णुश्च किं वा रुद्रो भविष्यसि ।
सारस उवाच-
नास्ति ते तपसो भावः फलं नास्ति च तस्य तु ५६।
त्वया न परितप्तस्य तपसः सांप्रतं शृणु ।
कुंडलस्यापि पुत्रस्य बालस्यापि यथा गुणः ५७।
तथा ते नास्ति वै ज्ञानं परिज्ञातं न तत्पदम् ।
इतो गत्वापि पृच्छ त्वं मम रूपं द्विजोत्तम ५८।
स वदिष्यति धर्मात्मा सर्वं ज्ञानं तवैव हि ।
विष्णुरुवाच-
एवमाकर्ण्य तत्सर्वं सारसेन प्रभाषितम् ५९।
निर्जगाम स वेगेन दशारण्यं महाश्रमम् ६०।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने एकषष्टितमोऽध्यायः ६१।