पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/53

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
कुमारसम्भवे

कुमारसन्धवे कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीक्षते ॥ ३७ ॥ ज्वलन्मणिशिखाश्चैनं (३) वासुकिप्रमुखा निशि | स्विरप्रदौपतामेत्य​ भुवङ्गाः पर्युपासते ॥ ३८ ॥ तत्कृतानुग्रहापेक्षौ (४) तं मुहुर्दूतहारितैः । अनुकूलयतौन्द्रोऽपि (५) कल्पद्रुमविभूषणैः ॥ ३८॥ इत्यमाराध्यमानोऽपि क्वित्राति भुवनवयम् | शाम्येत् (६) प्रत्यपकारेण नोपकारेण दुर्जनः ॥४०॥

इत्यमरः ॥ रवान्यन्भसामन्तरा निष्पत्तेः परिपाकपर्यन्तम् ॥ विकल्पादसमासः । कथमपि महता यत्नेन प्रतौक्षते। कदा वा परिपध्येरवित्येकाग्रेण पालयतौत्यर्थ: । ३७॥ 1 व्वलदिति ॥ किञ्चेति चार्थः । ज्वलव्त्यो मणौनां शिगे. रखानां शिखा ज्वाला येषां ते वासुकिप्रमुखा भुजङ्गा: सर्पा: सिहाब ध्वन्यन्ते । “भुजङ्गः सिद्धसर्पयोः” इत्यमरः ॥ निशि स्थिरप्रदोपतामनिर्वाणदीपत्वमेत्य एनं तारकं पर्युपासते परिवृत्य सेवन्ते ॥ ३८ ॥ तत्क्वतेति। इन्द्रोऽपि तेन तारकेण कृतं तत्क्वतमनुग्रहं प्रसादमपक्षत इति तथोक्तः सन् | मुहुर्दू तच्छारितैर्दुतप्रापितै कल्पद्रुमाणां विभूषणैः। तत्प्र​सूनैरित्यर्थः। तं तारकमनुकूल यत्यनुकूलं करोति ॥ ३८ ॥ ● इत्यमिति | इत्यमुक्ताप्रकारेण​ रविशशिपवनोदधिभुजङ्ग सुरेन्द्रौराराध्यमानोऽपि भुवनन्न​यं किञ्चाति पौड़यति । तथाहि । दुर्जनः प्रत्ययकारेण प्रतीकारेणैव शाम्येच्छान्तो भवेत् । उपकारेरण तु न शाम्येत् । प्रत्युत​ प्रकुप्यतीति भाव: (२) वासुकिप्रचिताः | (५) स्वर्ग​द्रुम । (४) प्रत्यहम् । (4) प्रत्युप्रकारेण ।