पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/54

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
द्वितीयः सर्ग:।


नामरवधू(७)[१]हस्तैः सदयालूनपल्लवाः ।
मभिन्नाश्छेदपातानां क्रियन्ते नन्दनद्रमाः॥४१॥
पोज्यते स हि संसप्तः श्वाससाधारणानिलैः ।
वामरैः सुरवन्दौनां बाष्पशीकरवर्षिभिः ॥४२॥
उत्माम्य मेरुशृङ्गाणि क्षुम्मानि हरितां खरैः ।
आक्रोड़पर्वतास्तेन कल्पिना: खषु वेश्मसु ॥४३॥
मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम्।

 तेनेति ॥ तेन तारण अमरबधूहस्तः। सुकुमारैरिति भावः । तैरपि सदयम् पालना अवतमार्थं छिवाः पल्लवा येषां से नन्दनदुमाः। छेदाच पाताच छेदपातास्तेषाम्। अभिजानतीत्यभिज्ञाः ॥ वद्योगात् कर्मणि षष्ठौ । क्रियन्ते ॥४१॥

 वौज्यत इति । हि यस्मात् कारणात स तारकः संसप्तः सन् । खासमाधारणो निवाससमानोऽनिलो येषां तै। ततोव्याधिको निद्राभङ्गभयादिति भावः । बाष्पशीकरवर्षिभिः । तासां स्त्रीणां रोदनस्यायमवसर इति भावः । सुरवन्दौनां सुरप्रग्रहस्त्रोणां सम्बन्धिभिः ॥ “प्रग्रहापग्रहो वन्द्याम्" इत्यमरः । चामरैः वौज्यते ॥ ४२ ॥

 उत्पाव्यति॥ तेन तारकेण हरितां सूर्याप्खामाम् । “हरित सय च सूर्याशे वर्णे च हरिते दिशि" इति विश्व: । खुरः यः शुमानि चर्णितानि । एतेन तेषामत्यौवयं सूचितम्। मेरुङ्गाण्युत्पादा स्वेषु वेश्मस । वेश्मस्थिति बहुवचनेनास्य भुवनवयनिवासः सूचितः । पकौड़ात एपित्याकोड़ाः । तेच ते पर्वताः कल्पिता: कताः ॥४३॥

 मन्दाकिन्या इति ॥ सांप्रतं संप्रति मन्दाकिन्या भागीरखा दिम्बारणानां दिग्गजानां मदराविलं कलुष पयो जल-


  1. हस्त।