आर्यभटीयम्/पादः ३

विकिस्रोतः तः
← पादः २ आर्यभटीयम्
पादः ३
आर्यभटः
पादः ४ →

कालक्रियापाद


 वर्षम् द्वादशमासास् त्रिंशत्दिवसस् भवेत्सस्मासस्तु ।
  षष्टिस्नाड्यस्दिवसस् षष्टिस्च विनाडिका नाडी ।। ३.१ ।।

 गुरुअक्षराणि षष्टिस्विनाडिका आर्क्षी षटेव वा प्राणास् ।
 एवं कालविभागस्क्षेत्रविभागस्तथा भगणात् ।। ३.२ ।।

 भगणास् द्वयोस् द्वयोस्ये विशेषशेषास्युगे द्वियोगास्ते ।
 रविशशिनक्षत्रगणास्सम्मिश्रास्च व्यतीपातास् ।। ३.३ ।।

 स्वौच्चभगणास्स्वभगणैस्विशेषितास्स्वौच्चनीचपरिवर्तास् ।
 गुरुभगणास्राशिगुणासश्वयुजऽद्यास्गुरोरब्दास् ।। ३.४ ।।

 रविभगणास्रविअब्दास्रविशशियोगास् भवन्ति शशिमासास् ।
 रविभूयोगास्दिवसास्भऽवर्तास्च अपि नाक्षत्रास् ।। ३.५ ।।

 अधिमासकास्युगे ते रविमासेभ्यसधिकास्तु ये चान्द्रास् ।
 शशिदिवसास्विज्ञेयास्भूदिवसऊनास्तिथिप्रलयास् ।। ३.६ ।।

 रविवर्षं मानुष्यं ततपि त्रिंशत्गुणं भवति पित्र्यम् ।
 पित्र्यं द्वादशगुणितं दिव्यं वर्षं विनिर्दिष्टम् ।। ३.७ ।।

 दिव्यं वर्ष सहस्रं ग्रहसामान्यं युगं द्वि५षट्कगुणम् ।
  अष्टौत्तरं सहस्रं ब्राह्मस्दिवसस्ग्रहयुगानाम् ।। ३.८ ।।

 उत्सर्पिणी युग अर्धं पश्चातपसर्पिणी युग अर्धं च ।
 मध्ये युगस्य सुषमा आदौ अन्ते दुष्षमा इन्दुउच्चात् ।। ३.९ ।।

  षष्टिअब्दानां षष्टिस्यदा व्यतीतास्त्रयस्च युगपादास् ।
  त्रिअधिका विंशतिसब्दास्तदा इह मम जन्मनसतीतास् ।। ३.१० ।।

 युगवर्षमासदिवसास्समं प्रवृत्तास्तु चैत्रशुक्लऽदेस् ।
 कालसयं अनादिअन्तस्ग्रहभैस् अनुमीयते क्षेत्रे ।। ३.११ ।।

  षष्ट्या सूर्याब्दानां प्रपूरयन्ति ग्रहास्भपरिणाहम् ।
 दिव्येन नभस्परिधिं समं भ्रमन्तस्स्वकक्ष्यासु ।। ३.१२ ।।

 मण्डलं अल्पं अधस्तात्कालेन अल्पेन पूरयति चन्द्रस् ।
 उपरिष्टात्सर्वेषां महत्च महता शनैश्चारी ।। ३.१३ ।।

 अल्पे हि मण्डले अल्पा महति महान्तस्च राशयस्ज्ञेयास् ।
 अंशास्कलास्तथा एवं विभागतुल्यास्स्वकक्ष्यासु ।। ३.१४ ।।

 भानां अधस्शनैश्चरसुरगुरुभौमार्कशुक्रबुधचन्द्रास् ।
 एषां अधस्च भूमिस्मेधीभूता खमध्यस्था ।। ३.१५ ।।

  सप्त एते होराईशास्शनैश्चरऽद्यास्यथाक्रमं शीघ्रास् ।
 शीघ्रक्रमात् चतुर्थास् भवन्ति सूर्यौदयात्दिनपास् ।। ३.१६ ।।

 कक्ष्याप्रतिमण्डलगास् भ्रमन्ति सर्वे ग्रहास्स्वचारेण ।
 मन्दौच्चातनुलोमं प्रतिलोमं च एव शीघ्रौच्चात् ।। ३.१७ ।।

 कक्ष्यामण्डलतुल्यं स्वं स्वं प्रतिमण्डलं भवति एषाम् ।
 प्रतिमण्डलस्य मध्यं घनभूमध्याततिक्रान्तम् ।। ३.१८ ।।

 प्रतिमण्डलभूविवरं व्यास अर्धं स्वौच्चनीचवृत्तस्य ।
 वृत्तपरिधौ ग्रहास्ते मध्यमचारात् भ्रमन्ति एवम् ।। ३.१९ ।।

 यस्शीघ्रगतिस्स्वौच्चात्प्रतिलोमगतिस्स्ववृत्तकक्ष्यायाम् ।
 अनुलोमगतिस्वृत्ते मन्दगतिस्यस्ग्रहस् भवति ।। ३.२० ।।

 अनुलोमगानि मन्दात्शीघ्रात्प्रतिलोमगानि वृत्तानि ।
 कक्ष्यामण्डललग्नस्ववृत्तमध्ये ग्रहस्मध्यस् ।। ३.२१ ।।

 क्षयधनधनक्षयास् स्युर्मन्दौच्चात्व्यत्ययेन शीघ्रौच्चात् ।
 शनिगुरुकुजेषु मन्दात् अर्धं ऋणं धनं भवति पूर्वे ।। ३.२२ ।।

 मन्दौच्चात्शीघ्रौच्चात् अर्धं ऋणं धनं ग्रहेषु मन्देषु ।
 मन्दौच्चात्स्फुटमध्यास्शीघ्रौच्चात्च स्फुटास्ज्ञेयास् ।। ३.२३ ।।

 शीघ्रौच्चात् अर्धऊनं कर्तव्यं ऋणं धनं स्वमन्दौच्चे ।
 स्फुटमध्यौ तु भृगुबुधौ सिद्धात्मन्दात्स्फुटौ भवतस् ।। ३.२४ ।।

 भूताराग्रहविवरं व्यास अर्धहृतस्स्वकर्णसंवर्गस् ।
 कक्ष्यायां ग्रहवेगस्यस् भवति सस्मन्दनीचौच्चे ।। ३.२५ ।।

"https://sa.wikisource.org/w/index.php?title=आर्यभटीयम्/पादः_३&oldid=29454" इत्यस्माद् प्रतिप्राप्तम्