आर्यभटीयम्/पादः ४

विकिस्रोतः तः
← पादः ३ आर्यभटीयम्
पादः ४
आर्यभटः

गोलपाद


 मेषऽदेस्कन्याअन्तं समं उदचपमण्डल अर्धं अपयातम् ।
 तौल्यऽदेस्मीनान्तं शेष अर्धं दक्षिणेन एव ।। ४.१ ।।

 ताराग्रहैन्दुपातास् भ्रमन्ति अजस्रं अपमण्डले अर्कस्च ।
 अर्कात्च मण्डल अर्धे भ्रमति हि तस्मिन्क्षितिछाया ।। ४.२ ।।

 अपमण्डलस्य चन्द्रस्पातात् याति उत्तरेण दक्षिणतस् ।
 कुजगुरुकोणास्च एवं शीघ्रौच्चेन अपि बुधशुक्रौ ।। ४.३ ।।

 चन्द्रसंशैस् द्वादशभिसविक्षिप्तसर्कान्तरस्थितस्दृश्यस् ।
  नवभिस्भृगुस्भृगोस्तैस् द्विअधिकैस् द्विअधिकैस्यथा श्लक्ष्णास् ।। ४.४ ।।

 भूग्रहभानां गोल अर्धानि स्वछायया विवर्णानि ।
  अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ।। ४.५ ।।

 वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितस्खमध्यगतस् ।
 मृद्जलशिखिवायुमयस्भूगोलस्सर्वतस्वृत्तस् ।। ४.६ ।।

 यद्वत्कदम्बपुष्पग्रन्थिस्प्रचितस्समन्ततस्कुसुमैस् ।
 तद्वत्हि सर्वसत्त्वैस्जलजैस्स्थलजैस्च भूगोलस् ।। ४.७ ।।

 ब्रह्मदिवसेन भूमेसुपरिष्टात्योजनं भवति वृद्धिस् ।
 दिनतुल्यया एकरात्र्या मृदुपचिताया भवति हानिस् ।। ४.८ ।।

 अनुलोमगतिस्नौस्थस् पश्यति अचलं विलोमगं यद्वत् ।
 अचलानि भानि तद्वत्समपश्चिमगानि लङ्कायाम् ।। ४.९ ।।

 उदयास्तमयनिमित्तं नित्यं प्रवहेण वायुना क्षिप्तस् ।
 लङ्कासमपश्चिमगस्भपञ्जरस्सग्रहस् भ्रमति ।। ४.१० ।।

 मेरुस्योजनमात्रस्प्रभाकरशिमवता परिक्षिप्तस् ।
 नन्दनवनस्य मध्ये रत्नमयस्सर्वतस्वृत्तस् ।। ४.११ ।।

 स्वर्मेरू स्थलमध्ये नरकस्बडवामुखं च जलमध्ये ।
 अमरमरास् मन्यन्ते परस्परं अधस्स्थितास्नियतम् ।। ४.१२ ।।

 उदयस्यस्लङ्कायां ससस्तमयस्सवितुरेव सिद्धपुरे ।
 मध्याह्नस्यमकोट्यां रोमकविषये अर्धरात्रस् स्यात् ।। ४.१३ ।।

 स्थलजलमध्यात्लङ्का भूकक्ष्यायास् भवेत् चतुर्भागे ।
 उज्जयिनी लङ्कायास्तद् चतुरंशे समौत्तरतस् ।। ४.१४ ।।

 भूव्यास अर्धेन ऊनं दृश्यं देशात्समात्भगोल अर्धम् ।
  अर्धं भूमिछन्नं भूव्यास अर्धाधिकं च एव ।। ४.१५ ।।

 देवास् पश्यन्ति भगोल अर्धं उदच्मेरुसंस्थितास्सव्यम् ।
  अर्धं तु अपसव्यगतं दक्षिणबडवामुखे प्रेतास् ।। ४.१६ ।।

 रविवर्ष अर्धं देवास् पश्यन्ति उदितं रविं तथा प्रेतास् ।
 शशिमास अर्धं पितरस्शशिगास्कुदिन अर्धं इह मनुजास् ।। ४.१७ ।।

 पूर्वापरं अधसूर्ध्वं मण्डलं अथ दक्षिणौत्तरं च एव ।
 क्षितिजं समपार्श्वस्थं भानां यत्र उदयास्तमयौ ।। ४.१८ ।।

 पूर्वापरदिश्लग्नं क्षितिजातक्षाग्रयोस्च लग्नं यत् ।
 उन्मण्डलं भवेत्तत्क्षयवृद्धी यत्र दिवसनिशोस् ।। ४.१९ ।।

 पूर्वापरदिश्रेखा अधस्च ऊर्ध्वा दक्षिणौत्तरस्था च ।
 एतासां सम्पातस्द्रष्टा यस्मिन् भवेत्देशे ।। ४.२० ।।

 ऊर्ध्वं अधस्तात्द्रष्टुर्ज्ञेयं दृश्मण्डलं ग्रहाभिमुखम् ।
 दृश्क्षेपमण्डलं अपि प्राच्लग्नं स्यात् त्रिराशिऊनम् ।। ४.२१ ।।

 काष्ठमयं समवृत्तं समन्ततस्समगुरुं लघुं गोलम् । २.२२ ।।

 पारततैलजलैस्तं भ्रमयेत्स्वधिया च कालसमम् ।। ४.२२ ।।

 दृश्गोल अर्धकपाले ज्या अर्धेन विकल्पयेत्भगोल अर्धम् ।
 विषुवत्जीवाअक्षभुजा तस्यास्तु अवलम्बक्स्कोटिस् ।। ४.२३ ।।

 इष्टापक्रमवर्गं व्यास अर्धकृतेस् विशोध्य यत्मूलम् ।
 विषुवतुदच्दक्षिणतस्ततहोरात्र अर्धविष्कम्भस् ।। ४.२४ ।।

 इष्टज्यागुणितं अहोरात्रव्यास अर्धं एव काष्ठान्त्यम् ।
 स्वाहोरात्र अर्धहृतं फलं अजात्लङ्काउदयप्राच्ज्यास् ।। ४.२५ ।।

 इष्टापक्रमगुणितां अक्षज्यां लम्बकेन हृत्वा या ।
 स्वाहोरात्रे क्षितिजा क्षयवृद्धिज्या दिननिशोस्सा ।। ४.२६ ।।

  उदयति हि चक्रपादस्चर#दलहीनेन दिवस#पादेन ।
  प्रथमसन्त्यस्च अथ अन्यौ तद्सहितेन क्रमौत्क्रमशस् ।। ४.२७ ।।

 स्वाहोरात्रैष्टज्या क्षितिजातवलम्बकऽहतां कृत्वा ।
 विष्कम्भ अर्धविभक्ते दिनस्य गतशेष्सयोस्शङ्कुस् ।। ४.२८ ।।

 विषुवत्जीवागुणितस्स्वैष्टस्शङ्कुस्स्वलम्बकेन हृतस् ।
 अस्तमयौदयसूत्रात्दक्षिणतस्सूर्यशङ्कुअग्रम् ।। ४.२९ ।।

 परमापक्रमजीवां इष्टज्या अर्धऽहतां ततस् विभजेत् ।
 ज्या लम्बकेन लब्धा अर्काग्रा पूर्वापरे क्षितिजे ।। ४.३० ।।

 सा विषुवत्ज्याऊना चेद्विषुवतुदच्लम्बकेन सङ्गुणिता ।
 विषुवत्ज्यया विभक्ता लब्धस्पूर्वापरे शङ्कुस् ।। ४.३१ ।।

 क्षितिजातुन्नतभागानां या ज्या सा परस् भवेत्शङ्कुस् ।
 मध्यात्नतभागज्या छाया शङ्कोस्तु तस्य एव ।। ४.३२ ।।

 मध्यज्याउदयजीवासंवर्गे व्यास#दलहृते यत् स्यात् ।
 तद्मध्यज्याकृत्योस्विशेषमूलं स्वदृश्क्षेपस् । ४.३३ ।।

 दृश्दृश्क्षेपकृतिविशेषितस्य मूलं स्वदृश्गतिस्कुवशात् ।
 क्षितिजे स्वा दृश्छाया भूव्यास अर्धं नभस्मध्यात् ।। ४.३४ ।।

 विक्षेपगुणाक्षज्या लम्बकभक्ता भवेतृणं उदच्स्थे ।
 उदये धनं अस्तमये दक्षिणगे धनं ऋणं चन्द्रे ।। ४.३५ ।।

 विक्षेपापक्रमगुणं उत्क्रमणं विस्तर अर्धकृतिभक्तम् ।
 उदचृणधनं उदचयने दक्षिणगे धनं ऋणं याम्ये ।। ४.३६ ।।

 चन्द्रस्जलं अर्कसग्निस्मृद्भूछाया अपि या तमस्तत्हि ।
  छादयति शशी सूर्यं शशिनं महती च भूछाया ।। ४.३७ ।।

 स्फुटशशिमासान्ते अर्कं पातऽसन्नस्यदा प्रविशति इन्दुस् ।
 भूछायां पक्षान्ते तदा अधिकऊनं ग्रहणमध्यम् ।। ४.३८ ।।

 भूरविविवरं विभजेत्भूगुणितं तु रविभूविशेषेण ।
 भूछायादीर्घत्वं लब्धं भूगोलविष्कम्भात् ।। ४.३९ ।।

 छायाअग्रचन्द्रविवरं भूविष्कम्भेण तत्समभ्यस्तम् ।
 भूछायया विभक्तं विद्यात्तमसस्स्वविष्कम्भम् ।। ४.४० ।।

 तद्शशिसम्पर्क अर्धकृतेस्शशिविक्षेपवर्गितं शोध्यम् ।
 स्थिति अर्धं अस्य मूलं ज्ञेयं चन्द्रार्कदिनभोगात् ।। ४.४१ ।।

 चन्द्रव्यास अर्धऊनस्य वर्गितं यत्तमस्मय अर्धस्य ।
 विक्षेपकृतिविहीनं तस्मात्मूलं विमर्द अर्धम् ।। ४.४२ ।।

 तमसस्विष्कम्भ अर्धं शशिविष्कम्भ अर्धवर्जितं अपोह्य ।
 विक्षेपात्यत्शेषं न गृह्यते तत्शशाङ्कस्य ।। ४.४३ ।।

 विक्षेपवर्गसहितात्स्थितिमध्यातिष्टवर्जितात्मूलम् ।
 सम्पर्क अर्धात्शोध्यं शेषस्तात्कालिकस्ग्रासस् ।। ४.४४ ।।

 मध्याह्नौत्क्रमगुणितसक्षस्दक्षिणतस् अर्धविस्तरहृतस्दिक् ।
 स्थिति अर्धात्च अर्कैन्द्वोस् त्रिराशिसहितायनात्स्पर्शे ।। ४.४५ ।।

 प्रग्रहणान्ते धूम्रस्खण्डग्रहणे शशी भवति कृष्णस् ।
 सर्वग्रासे कपिलस्सकृष्णताम्रस्तमस्मध्ये ।। ४.४६ ।।

 सूर्यैन्दुपरिधियोगे अर्क अष्टमभागस् भवति अनादेश्यस् ।
 भानोस्भास्वरभावात्सुअच्छतनुत्वात्च शशिपरिधेस् ।। ४.४७ ।।

 क्षितिरवियोगात्दिनकृत्रविइन्दुयोगात् प्रसाधयेत्च इन्दुम् ।
 शशिताराग्रहयोगात्तथा एव ताराग्रहास्सर्वे ।। ४.४८ ।।

 सतसत्ज्ञानसमुद्रात्समुद्धृतं ब्रह्मणस्प्रसादेन ।
 सत्ज्ञानौत्तमरत्नं मया निमग्नं स्वमतिनावा ।। ४.४९ ।।

 आर्यभटीयं नाम्ना पूर्वं स्वायम्भुअवं सदा नित्यम् ।
 सुकृतऽयुषोस्प्रणाशं कुरुते प्रतिकञ्चुकं यसस्य ।। ४.५० ।।

"https://sa.wikisource.org/w/index.php?title=आर्यभटीयम्/पादः_४&oldid=29455" इत्यस्माद् प्रतिप्राप्तम्