सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०८/योनिनी द्वे

विकिस्रोतः तः
योनिनी द्वे


योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरूहूत प्र याहि ।
असो यथा नोऽविता वृधश्चिद्ददो वसूनि ममदश्च सोमैः ॥ ३१४ ॥ ऋ. १.१०४.१


(३१४/१) ॥ योनिनी द्वे । द्वयोर्गृत्समदः त्रिष्टुबिन्द्रः ॥
योनी: । तआइ । द्राऽ३सद । नाअकारी ।। तामा । नृभाइः । पुरुहूs३ । ताप्रयाही ।। । । आसाः । यथा । नोऽ३अवि । तावृधश्चत् ॥ दादाः । वसू । नीऽ३मम । दाऽ३४३: । चाऽ३ सोऽ५माऽ६५६इः ॥
( दी० । नास्ति । प० १७ । मा० १३ ) १ ( यि । ५२९ )

(३१४/२)
योनिष्टआइ । द्रसदनाइ । होवा ॥ आकाऽ३ । राइतमानृभी: । होवा । पूऽ । रुहूऽ३ । ताप्रयाही । होवा । आसोयथा । नोअविता । होवा ।। वार्द्धाऽ३: । चाइद्ददोवसू । होवा ।। नाइममदः । चसोमैः । होवा । होs५६इ ॥ डा ॥
( दी० ६ । प० २१ । मा० १२ )२ ( का । ५३० )




[सम्पाद्यताम्]

टिप्पणी