सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः २.१/अर्कपर्व/एकवृष प्रजापतिः (यएक)

विकिस्रोतः तः
एकवृष प्रजापति
एकवृष प्रजापति


य एक इद्विदयते वसु मर्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ।। ३८९ ।। ऋ. १.८४.७

( ४१।१ )
X ॥ एकवृष प्रजापतिरुष्णिगिन्द्रः ॥
हाहिम् । ( त्रिः ) । योवा । ( त्रि: ) । योवाहाइ । ( त्रिः ) । यएकद्विदयते । एकꣳसमैरयद्वृधे ॥ वसुमर्त्तायदाशुष । एकꣳसमैरयन्मह ॥ ईशानोअप्रतिष्कुतः । एकोवृषाविराजति ॥ इन्द्रोअंग । हाहिम् । ( त्रिः ) । योवा । ( त्रिः ) । योवाहाइ । ( द्वि: ) । यावा99३हाउ । वाऽ३ । ई99२३४५ ।।
( दी ० ५९ । प० २७ । मा० १७ ) १४ ( थ्रे । ६९ )


[सम्पाद्यताम्]

टिप्पणी