सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ५/वाचःव्रतपर्व/दिशां व्रतम् (यद्वर्चो)

विकिस्रोतः तः
दिशां व्रतम्
दिशां व्रतम् 1
दिशां व्रतम् 2


यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत ।
सत्यस्य ब्रह्मणो वर्चस्तेन मा सं सृजामसि ॥६२४ ।।



( १४०।१ ) ।। दिशां व्रतम् दशानुगानम् । दिशोऽनुष्टुप् आत्मा ) ( कश्यपगायत्रीन्द्र: ॥)

हाउ (३) । अहमन्नम् । (त्रिः ) । अहमन्नादो । हमन्नादो । हमन्नादो । हंविधारयो । (द्वि:) ) हंविधारयः । हाउ (३) । यद्वर्च्चोहिरण्य । स्या । यद्वावर्च्चोगवामु । ता ॥ सत्यस्यब्रह्मणोव । चाः ॥ तेनमासꣳसृजाम । साइ । हाउ (३) । अहमन्नम् । (त्रिः) । अहमन्नादो । हमन्नादो । (द्विः) । हंविधारयो । (द्विः) । हंविधारयः । हाउ (३) । वा ॥ ए ।, अहमन्नमहमन्नादोहंविधारयः । (द्वेत्रिः) । ए । अहꣳसुवर्ज्योतीऽ२३४५ः ॥ ( दी० ५३ । प० ३९ । मा० २६ ) १ ( ढू । २२९ )



( १४०।२ ) हाउ (३) । अहꣳसहो । हꣳसहो । ( द्विः) । हꣳसासहिः । अहꣳसासहिः । (द्विः)। अहꣳसासहानो । हꣳसासहाना । हꣳसासहानः । हाउ (३) । यद्वर्चोहिरण्य । स्या । यद्वावर्चोगवामु । ता । सत्यस्यब्रह्मणोव । चाः ॥ तेनमासꣳसृजाम । साइ । हाउ (३) । अहꣳसहो । हꣳसहो । ( द्विः) । हꣳसासहिः । अहꣳसासहिः । (द्विः ) । अहꣳसासहानो । हꣳसासहानो । हꣳसासहानः । हाउहाउहाउ । वा ॥ ए । अहꣳसहोहꣳसासहिरहꣳसासहानः । (द्वेत्रिः) । ए । अहꣳसुवर्ज्योतीऽ२३४५: ॥ ( दी० ६२ । प० ३९ । मा० २६ ) २ ( झू । २३० )



( १४०।३ ) हाउ (३) । अहंवर्चो । हंवर्चो । हंवर्चः । हाउ (३) । यद्वर्चोहिरण्य । स्या ॥ यद्वावर्चोगवामु । ता ।। सत्यस्यब्रह्मणोव । चाः । तेनमासँ सृजाम । साइ । हाउ (३) । अहंवर्चो । हंवर्चो । हंवर्चः । हाउ (३) । वा ॥ ए । अहंवर्चः । (द्वेत्रिः ) । ए। अहꣳसुवर्ज्योतीऽ२३४५ः ॥ ( दी० २६ । प० २७ । मा० २० )३ ( खौ । २३१ )



(१४०।४) हाउ (३) । अहंतेजो । हंतेजो । हंतेजः । हाउ (३) । यद्वर्चोहिरण्य । स्या ॥ यद्वावर्चोगवामु । ता । सत्यस्यब्रह्मणाव । चाः ॥ तेनमासꣳसृजाम । साइ । हाउ (३) । अहंतेजो । हंतेजो । हंतेजः । हाउहाउहाउ । वा ॥ ए । अहंतेजः । (द्वेत्रिः ) । ए। अहꣳसुवर्ज्योती२३४५: ॥ ( दी० ३५ । प० २७ । मा० २० )४ (फौ । २३२)



( १४०।५) हाउ ( ३ ) । दिशन्दुहे । (त्रिः ) । दिशौदुहे । ( त्रिः ) । दिशोदुहे । त्रिः ) । सर्वादुहे । (त्रिः) । हाउ ( ३ ) । यद्वर्चोहिरण्य । स्या । यद्वावर्चोगवामु । ता ।। सत्यस्यब्रह्मणोव । चाः । तेनमासꣳसृजाम । साइ । हाउ ( ३ ) । दिशन्दुहे । (त्रिः ) । दिशौ दुहे । (त्रि:) । दिशोदुहे । ( (त्रि:) । सर्वादुहे । (त्रिः) । हाउ (३) । वा ॥ ए । दिशन्दुहेदिशौदुहेदिशोदुहेसर्वादुहे । (द्वेत्रिः) । ए । अहꣳसुवर्ज्योतीऽ२३४५ः ॥ ( दी० ८५ । प० ४५ । मा० १५ ) ५ ( मु । २३३ )



( १४०।६ ) हाउ (३) । मनोजयित् । (त्रिः) । हृदयमजयित् । (त्रिः) । इन्द्रोजयित् । ( त्रिः ) । अहमजैषम् । ( त्रिः ) । हाउ (३) । यद्वर्चोहिरण्य । स्या । यद्वावर्चोगवामु । ता ॥ सत्यस्यब्रह्मणोव । चाः ॥ तेनमासꣳसृजाम । साइ । हाउ (३) । मनोजयित् । (त्रिः) । हृदयमजयित् । (त्रिः) । इन्द्रोजयित् । ( त्रि: ) । अहमजैषम् । ( त्रिः ) । हाउ(३) । वा ॥ ए । मनोजयिद्धृदयमजयिदिन्द्रोजयिदहमजैषम्। (द्वेत्रिः)। ए । अहꣳसुवर्ज्योतीऽ२३४५ः ॥ ( दी० ४९ । प० ४५ । मा० ४२ )६ (ना । २३४ )



( १४०।७) हाउ (३) । वयः । (त्रिः) । वयोवयः । (त्रिः) । हाउ । (३) यद्वर्चोहिरण्य । स्या । यद्वावर्चोगवामु । ता । सत्यस्यब्रह्मणोव । चाः ॥ तेनमासꣳसृजाम । साइ । हाउ ( ३ ) । वयः । ( त्रिः ) । वयोवयः । (त्रिः) । हाउ (३) वा ।। ए । वयोवयोवयः (द्वेत्रिः ) । ए । अहꣳसुवर्ज्योतीऽ२३४५ः ॥ ( दी० ३४ । प० ३३ । मा० ३०) ७ (दौ । २३५ )



( २४०।८ ) हाउ (३) । रूपम् । (त्रिः) । रूपꣳरूपम् । (त्रिः) । हाउ (३) । यद्वर्चोहिरण्य । स्या ।। यद्वावर्चोगवामु । ता । सत्यस्यब्रह्मणोव । चाः ॥ तेनमासꣳसृजाम । साइ । हाउ (३) । रूपम् । (त्रिः) । रूपꣳरूपम् । (त्रिः) । हाउहाउहाउ । वा ॥ ए । रूपꣳरूपꣳरूपम् । (द्वेत्रिः) । ए । अहꣳसुवर्ज्योतीऽ२३४५ः ॥ दी० ४९ ॥ प० ३३ । मा० ३० )८ ( दौ । २३६ )



( १४०।९ ) हिहियऊऽ२ । (त्रिः) । उदपप्तम् । (त्रिः) । ऊर्ध्वानभाꣳस्यकृषि । (त्रिः) । व्यद्यौत्सम् । (त्रिः) । अततनम् । (त्रिः) । हाउ (३) । यद्वर्चोहिरण्य । स्या ।। यद्वावर्चोगवामु । ता ।। सत्यस्यब्रह्मणोव । चाः ॥ तेनमासꣳसृजाम । साइ । हिहियऊऽ२ । (त्रिः) । उदपप्तम् । (त्रिः) । ऊर्ध्वानभाꣳस्यकृषि । ( त्रिः ) । व्यद्यौत्सम् । (त्रिः) । अततनम् । (त्रिः) । हाउ (३) । वा । ए । उदपप्तमूर्ध्वानभाꣳस्यकृषिव्यद्योत्समततनम् । (द्वे त्रिः) । एऽ३ । पिन्वस्वाऽ२३४५ ॥ ( दी० ५० । प० ४९ । मा० ३५ ) ९ ( भु । २३७ )



(१४०।१०) हाउ (३) । प्रथे । (त्रिः) । प्रत्यष्ठाम् । ( त्रिः ) । हाउ (३) । यद्वर्चोहिरण्य। स्या । यद्वावर्चोगवामु । ता । सत्यस्यब्रह्मणोव । चाः ॥ तेनमासꣳसृजाम । साइ । हाउ (३) । प्रथे । (त्रि:) । प्रत्यष्ठाम् । (त्रिः) । हाउहाउहाउ। वा ॥ ए । प्रथेप्रत्यष्ठाम् । (द्वेत्रिः) । ए । अहꣳसुवर्ज्योतीऽ२३४५ः ॥ ( दी० ४० । प० ३३ । मा० २४)१०१० ( वी । २३८ )


[सम्पाद्यताम्]

टिप्पणी

मनोजयिदिति(१४०।६) हृदये मनोजयीति दिश ऋषयोऽनुष्टुब् ब्रह्मा (वृषभस्य) हृदये न्यासे विनियोगः। - अन्त्येष्टिदीपिका

यद्वर्च्च इति दिशाँव्रतं दशानुगानमेतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जीत निधयोऽस्य प्रकाशन्ते ये दैवास्ताँस्तेन ॥सामविधानब्राह्मणम् ३.७.७