सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः २.१/अर्कपर्व/जमदग्नेश्च सप्तहम् (त्वामिद्धि)

विकिस्रोतः तः
जमदग्नेः सप्तहम्.

त्वामिद्धि हवामहे सातौ वाजस्य कारवः।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥ २३४ ॥ ऋ. ६.४६.१

(५०।१) ।। जमदग्नेश्च सप्तहम् । जमदग्निः बृहतीन्द्रः ॥

अयंवायाउ । (त्रिः) । त्वामिद्धाइ । हावामहाइ॥ (त्रिः) । सातौवाजा। स्याकारवाः॥ ( त्रिः ) । त्वांवृत्राइ । षूइन्द्रसात् । पातिंनराः ॥ (त्रिः) । त्वांकाष्ठा । सूअवर्ताः। (त्रिः) । अयंवायाउ । ( द्विः) । अयम् । वाऽ२ । याऽ२३४ । औहोवा ॥ एं। त्रिवृतंप्रवृत्तम् । ( द्वे द्विः )। ए । त्रिवृतंप्रवृताऽ२३४५म् ॥

( दी० ३१ । प० ३२ । मा० २८ )२२(खै । ७७)

[सम्पाद्यताम्]

टिप्पणी