सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०६/कौत्सं (ऋजुनीती)

विकिस्रोतः तः
कौत्सम्

(२१८।१) ॥ कौत्सं । कुत्सो गायत्रीन्द्रः॥

ऋ꣥जुनी꣯ती꣤꣯नो꣥꣯व꣤रु꣥णः । इ꣤हा। मि꣢त्रो꣡꣯नयति꣢वि꣡द्वाऽ२३न्त्सा꣢: । इ꣡हा꣢। अर्यमा꣡꣯दाऽ२३इवा꣢इ । इ꣡हा꣢। स꣡जोषा꣭ऽ३उवा꣢ऽ३॥ ई꣢ऽ३४हा꣥ ॥

(दी० ५। प० ८ । मा० ५ )१० (बु । ३६१)


ऋजुनीती नो वरुणो मित्रो नयति विद्वान् ।
अर्यमा देवैः सजोषाः ॥ २१८ ॥ ऋ. १.९०.१

(२१८।१) ॥ कौत्सं । कुत्सो गायत्रीन्द्रः॥

ऋजुनीतीनोवरुणः । इहा। मित्रोनयतिविद्वाऽ२३न्त्साः । इहा। अर्यमादाऽ२३इवाइ । इहा। सजोषाऽ३उवाऽ३॥ ईऽ३४हा ॥

(दी० ५। प० ८ । मा० ५ )१० (बु । ३६१)


[सम्पाद्यताम्]