सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/आभरेद्वे(विश्वतो)

विकिस्रोतः तः
आभरे द्वे

(४३७।१) ॥ आभरे द्वे। द्वयोरिन्द्रः पंक्तिरिन्द्रः॥
वि꣥श्वतो꣯हाउ ॥ दा꣢꣯वन्विश्व꣡तोना꣢: । ओऽ३ । हा꣢᳐ । ओऽ२३४हा꣥इ । आ꣢꣯ । भरा꣯ । भा꣡ऽ२३रा꣢ ॥ या꣡न्त्वा꣢꣯श꣡विष्ठ꣢मा꣡इ॥ माहा꣢᳐ । औ꣣꣯होऽ२३४वा꣥ ॥ ऐ꣢꣯ही꣯यै꣣꣯ही꣢ऽ१ ॥
(दी० ९ । प० १२ । मा० ४ )३२ ( थी । ७६५)+

(४३७।२)
वि꣤श्व꣥तो꣯दा꣯वन्विश्व꣤तो꣥꣯नआ꣤॥ भ꣢रा꣯ । भा꣡ऽ२३रा꣢।। या꣡न्त्वा꣢꣯श꣡विष्ठ꣢मा꣡इम꣢ ।। हाऽ। औ꣢ऽऽहो꣤वा꣥ । हो꣤ऽ५इ ॥डा ॥
( दी० ५ । प० ८ । मा० ३ )३३( बि । ७६६ )



(४३७।१) ॥ आभरे द्वे। द्वयोरिन्द्रः पंक्तिरिन्द्रः॥

विश्वतोहाउ ॥ दावन्विश्वतोनाः । ओऽ३ । हा । ओऽ२३४हाइ । आ । भरा । भाऽ२३रा ॥ यान्त्वाशविष्ठमाइ॥ माहा । औहोऽ२३४वा ॥ ऐहीयैहीऽ१ ॥

(दी० ९ । प० १२ । मा० ४ )३२ ( थी । ७६५)+


(४३७।२)

विश्वतोदावन्विश्वतोनआ॥ भरा । भाऽ२३रा।। यान्त्वाशविष्ठमाइम ।। हाऽ। औऽऽहोवा । होऽ५इ ॥डा ॥

( दी० ५ । प० ८ । मा० ३ )३३( बि । ७६६ )

[सम्पाद्यताम्]

टिप्पणी

आयुर्नवस्तोभे द्वे ॥ - आर्षेयब्राह्मणम् ६.२.४.२

आयुर्णवस्तोभाभ्यां सद उपतिष्ठन्ते ब्रह्म चैव तत् क्षत्रं च जयन्ति - पञ्चविंशब्रा. ५.४.१२