सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १५/औक्ष्णोरन्ध्राणि(मृज्यमा)

विकिस्रोतः तः
औक्ष्णोरन्ध्राणि
औक्ष्णोरन्ध्राणि १-४ .
औक्ष्णोरन्ध्राणि ५-८ .

मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि ।
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥ ५१७ ॥ ऋ. ९.१०७.२१


 (५१७।१)
 ॥ औक्ष्णोरंध्राणि त्रीणि ( स्वारम् ) । त्रयाणामुक्ष्णोरन्ध्रो बृहती सोमः ॥ मृज्यमानाः॥ सुहस्तियाऽ३ । सामूऽ३द्राइवा । चमिन्वसाऽ३इ । रायीऽ३०पाइशा । गंबहुलाऽ३म् । पूरूऽ२स्पॄऽ२३४हाम्॥ पवमा । ना। औऽहो। भियोऽ२३४वा । षाऽ५सोऽ६"हाइ ॥ (दी० २ । प० १२ । मा० ७ )६( छे । ९८९)

(५१७।२)
मृज्यमानाः ॥ सुहस्तायाऽ२ । समुद्रेवा । चामिन्वासाऽ२३४इ ॥ रयाऽ३४इंपिशा। गंबहुलंपूरुस्पृहाऽ२म् ॥ पवाऽ२३॥ माऽ२नाऽ२३४औहोवा ॥ भियाऽर्षसीऽ२३४५ ॥
(दी० ६ । प० ९ । मा० ५ )७ (घु । ९९०)

(५१७।३)
मृज्यमानाः॥ सुह । स्तिया । साऽ१मूऽ२द्राऽइवाऽ२ । चमि । न्वसाइ । राऽयीऽ२०पाइशाऽ२ । गंबहुलंपुरु। स्पृहाम् ॥ पाऽ१वाऽ२मानाऽ२३ ।। भाऽ२याऽ२३४औहोवा ॥ पाऽ२३४सी ॥
(दी०३।प० १२ । मा० ६)८(टृ।९९१)

(५१७।४)
आग्नेयानि त्रीणि । त्रयाणामग्निर्बृहती सोमः ॥
मृज्याऽ६ए॥ मानःसुहस्तियाऔऽ३हो । समुद्रेवाचमिन्वसाऔऽ३हो । रयिंपिशंगंबहुलंपुरुस्पृहाऔऽ३हो। पवमाऽ२३नाऽ३॥ भियोऽ२३४वा । षाऽ५सोऽ६"हाइ ॥
(दी० ३।प० ५ । मा० ५ )९ ( टु । ९९२ )

(५१७।५)
मृज्यमानःसुहस्त्यो । वाहाइ ॥ समुद्राइवा । चमीऽ२न्वाऽ२३४सी ।
रयाऽ३४इम्पिशा । गंबहुलम् । पूरुस्पृहाऽ२३४म् ॥ पवाऽ३४मानाऽ३ ।। भियोऽ२३४वा । षाऽ५सोऽ६”हाइ ॥ (दी० २ । प० १० । मा० ६ )१० (ञू । ९९३)

(५१७।६)
मृज्यमानाऽ५:सुहस्तिया॥ समूऽ२द्राइवाऽ२ । चमाऽ२इन्वासीऽ२ । रयिंपिशंगंबहुलंपुरुस्पृहाऔऽ३हो ॥ पवमाऽ२३नाऽ३ ॥ भियोऽ२३४वा । षाऽ५सोऽ६”हाइ ॥
(दी० १ । प० ७ । मा० ४ )११ (खी । ९९४)

(५१७।७)
॥ऐडमौक्ष्णोरन्ध्रम् । उक्ष्णोरन्ध्रो बृहती सोमः ॥
मृज्यमानःसुहस्त्या । समुद्रेवोवा ॥ चामिन्वसि । रायिंपिशाऽ३ । हाऽ३हा । गंबहुलंपुरुस्पृहम्॥ पवमानाऽ३ । हाऽ३हा।। भियर्षाऽ२३साऽ३४३इ । ओऽ२३४५इ ॥डा॥
(दी० ३ । प० ११ । मा० ३ )१२( टि । ९९५ ) .

(५१७।८)
वाजजित् । प्रजापतिर्बृहती सोमः ॥
मृज्यमानःसुहा ॥ स्तियाऽ२ । समूऽ२हो । द्रेवाऽ२हो । चामिन्वसाइ । रयाऽ२इꣳहोइ । पिशाऽ२हो । गम्बहुलाम् ॥ पूरुस्पृहाम् । पवाऽ२हो । मानाऽ२हो॥ भीयर्षसाऽ३१उवाऽ२३ ॥ वाजीजिगीऽ३वाꣳऽ१ ॥
(दी० ८ । प० १३ । मा० ६)१३(डू। ९९६)


[सम्पाद्यताम्]

टिप्पणी

मृज्यमानः सुहस्त्य इति सिमानां रूपम्। समानं वै सिमानां रूपं रेवतीनां च सिमाभ्यो ह्यधिरेवत्यः प्रजायन्ते - पञ्च.ब्रा. १३.९.३

(गोभिरञ्जानो अर्षसीति श्रुतं गावश्च शक्वर्य इति गोशब्दयुक्तस्तृचः शक्वरीणां रूपमुच्यते - सा.भा.)


औक्ष्णोरन्ध्रम् (ऊहगानम्)

दशरात्रे षष्ठम् अहः, माध्यन्दिनपवमानः -- मृज्यमानः सुहस्त्येत्यौक्ष्णोरन्ध्रे स्वारैडं - आर्षेयकल्पः उपोद्घातः पृ. ७५

अदर्दः (साम ३१५) सुष्वाणास (साम ३१६) आ तू न (साम १६७) इति वर्ग्गा मृज्यमानः सुहस्त्या (साम ५१७) इति प्रथमषष्ठे चैषा वैनायकी नाम संहितैतां प्रयुञ्जन् विनायकं प्रीणाति ॥ सामविधानब्राह्मणम् १.४.१९

वाजजित् (५१७-८ )

द्र. वाजजित् (ऊहगानम्)