सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १६/काक्षीवतानि शार्ङ्गाणि(अञ्जते)

विकिस्रोतः तः

द्र. समञ्जतः कक्षीवान्

व्यञ्जतः कक्षीवान्.
काक्षीवतानि (शार्ङ्गाणि) त्रीणि

अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मघ्वाभ्यञ्जते ।
सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते ।। ५६४ ।। ऋ. ९.८६.४३

(५६४।१) काक्षीवतानि (शार्ङ्गाणि )त्रीणि । अञ्जतः कक्षीवाञ्जगती सोमः ॥
अञ्जताई । वियञ्जताइ । समञ्जाताऽइ ।। क्रतुꣳरिहा । तीमधुवा । भियञ्जाताऽ२३॥ सिन्धोरुच्छ्वा । सेपत्तया । तमुक्षाणाऽ२म् ।। हिरण्यपा। वाःपशुमा । प्सूगृभ्णताऽ३१उवाऽ२३४५॥ (दी० ५ । प० १२ । मा० ६ )३१( फू । १११९)

(५६४।२) ॥ व्यञ्जतः कक्षीवान् ॥
अञ्जाऽ३हो । तेऽ३होइ । वियञ्जतेऽ३साऽ३मञ्जताइ ॥ क्रतूꣳऽ३होइ ।
रिहाऽ३हो । तिमधुवाऽ३भीऽ३अञ्जताइ॥ सिन्धोऽ३र्होइ । उच्छ्वाऽ३हो । सेपतयाऽ३०ताऽ३मुक्षणम् ॥ हिराऽ३हो । ण्यपाऽ३हो । वाःपशुम । प्सुगाऽ३र्भ्णाऽ५ताऽ६५६इ ॥
(दी० २। प० १३ । मा० ८ )३२ ( जै । ११२०)

॥ समञ्जतः कक्षीवान् ॥

हा꣤वा०जा꣥ । ता꣡ऽ२३४इ । वि꣣य꣤ञ्ज꣥ते꣯स꣣म꣤ञ्ज꣥ते꣯ । ए꣡हिया꣢ । ए꣡हि꣣या꣢ऽ३४ ॥ हाउक्रातू꣥म् । रा꣡ऽ२३४इ । हन्तिम꣣धु꣤वा꣯भि꣣य꣤ञ्ज꣥ते꣯ । ए꣡हि꣣या꣢ । ए꣡हि꣣या꣢ऽ३४ ॥ हा꣤उसाइन्धो꣥: । ऊ꣡ऽ२३४त् । श्वा꣯से꣣꣯पत꣣यं꣤त꣥मुक्षण꣥म् । ए꣡हि꣣या꣢ । ए꣡हि꣣या꣢ऽ३४ ॥ हा꣤उहाइरा꣥ । ण्या꣡ऽ२३४ । पा꣯वा꣣꣯:प꣤शु꣣मप्सु꣣गृ꣤भ्ण꣥ते꣯ । ए꣡हि꣣या꣢ । ए꣡हि꣣याऽ३४। हा꣥उ । हो꣤ऽ५इ ॥ डा॥

(दी० ९ । प० २३ । मा० १३ )३३( दि । ११२१) ॥

समञ्जतः कक्षीवान्.

(५६४।३)
॥ समञ्जतः कक्षीवान् ॥
हावा०जा । ताऽ२३४इ । वियञ्जतेसमञ्जते । एहिया । एहियाऽ३४ ॥ हाउक्रातूम् । राऽ२३४इ । हन्तिमधुवाभियञ्जते । एहिया । एहियाऽ३४ ॥ हाउसाइन्धोः । ऊऽ२३४त् । श्वासेपतयंतमुक्षणम् । एहिया । एहियाऽ३४ ॥ हाउहाइरा । ण्याऽ२३४ । पावाः पशुमप्सुगृभ्णते । एहिया । एहियाऽ३४ हाउ । होऽ५ई ॥ डा॥
(दी० ९ । प० २३ । मा० १३ )३३( दि । ११२१) ॥


[सम्पाद्यताम्]

टिप्पणी

५६४-३

सोमयागे प्रवर्ग्यकर्मणि समञ्जतः साम्नः विनियोगः आहवनीयाग्न्योपरि महावीरपात्रस्य आज्येन अञ्जनकरणे भवति।