सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/पदनिधनशुद्धाशुद्धीयम्

विकिस्रोतः तः
पदनिधनशुद्धाशुद्धीयम्
पदनिधनशुद्धाशुद्धीयम्

अभी नो वाजसातमं रयिमर्ष शतस्पृहं ।
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं ॥ १२३८ ॥ ऋ. ९.९८.१
वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः ।
नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो ॥ १२३९ ॥
परि स्य स्वानो अक्षरदिन्दुरव्ये मदच्युतः ।
धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥ १२४० ॥

[सम्पाद्यताम्]

टिप्पणी

शुद्धाशुद्धीयं भवति। इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तमश्लीला वागभ्यवदत् सोऽशुद्धोऽमन्यत स एतच्छुद्धाशुद्धीयमपश्यत् तेनाशुध्यच्छुध्यति शुद्धाशुद्धीयेन तुष्टुवानः - तांब्रा १४.११.२७

अथ शुद्धाशुद्धीयम्। इन्द्रो वा असुरान् हत्वापूत इवामेध्यो ऽमन्यत। सो ऽकामयत शुद्धम् एव मासन्तं शुद्धेन साम्ना स्तुयुर् इति। स ऋषीन् अब्रवीत् - स्तुत मेति। त एतद् ऋषयस् सामापश्यन्। तेनैनम् अस्तुवन्। एतो न्व् इन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना। शुद्धैर् उक्थैर् वावृध्वांसं शुद्धर्(?) आशीर्वान् ममत्तु॥ इति। ततो वा इन्द्रश् शुद्धः पूतो मेध्यो ऽभवत्। तद् एतत् पवित्रं साम। शुद्धः पूतो मेध्यो भवति य एवं वेद। - जैब्रा ३.२२८