पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। सकलभरतभर्ताभूजिनोऽप्यक्षपाशा- यमितशमितमोहायामितापाययः ।। ६५ ॥ तमी घीकुन्धुनायाग जिनाय नमोऽस्तु । अमितः शामिनो मोहस्यायामितापो दी. दवथुन तस्मै । यः स्वामी यो हृदयहारी । संपूर्णभरतक्षेत्राधिपश्चकवता जिनोऽप्य- भूत् । किंभूतः । अमितानपायान्दरतीति तस्मै । किंभूनाय । अक्षपाशा इन्दियरज्जवस्त- रयमिता अबद्धा ये शमिनो मुनयस्तेषां तमोहापाज्ञानधातिने ।। सकलजिनपतिभ्यः पावनेभ्यो नमः स- नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद्रीयो- नयनरवरदेभ्यः सारवादस्तु तेभ्यः !! ६६ ॥ तेभ्यः सर्वजिनेन्द्रेभ्यो नमोऽस्तु । किभूलेभ्यः पायनेभ्यः पवित्रताजनकेभ्यः । सन्तः शोभमाना नयनानि लोचनानि रवो देशनाध्यनिः रदा दन्ताध येषां तेभ्यः । सारो- ऽर्थप्रधानो वाद उत्तिपा सैः स्तुताः, रहा सारश्वासी वादच तेन स्तुता तेभ्यः । सम- विगता प्राप्ता तिर्थस्तेभ्यः । करमाद्देवसमूतात् । किविशिष्टात् । सारवात् । प्रस्तुतस्तु- तिकात् । गरीयांसो गरिष्ठा नया नीतयो येषु ते च ते नराध तेषां वरदेभ्यः । इत्थं- भूतेभ्यो जिनेभ्यो नमोऽस्तु भवतु ॥ स्मरत विगतमुद्रं जैनचन्द्रं चकास- कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुधदानमार्ग धुताधै- कविपद्गमभङ्गं हे तुदन्तं कृतान्तम् ॥ ६७ ।। हे लोकाः, जिनचन्द्रसमन्धिनं कृतान्त सिद्धान्तं यूयं सरत । हस्तिनमिव । कि- तम् । विगतमुद्रं गतप्रमाणम् । चकासन्तः शोभमानाः कविपदानि कवियोग्याः शब्दाः गमा भङ्गाश्च यन्मिन् । हेतुदन्त हेतब एव दन्तो विपक्षभेदकालाद्विषाणो यस्य तम् । कृतान्त यमम् । तुदन्तं व्ययमानम् । सनुबन्समुझसन्दानमार्गों बानादीनां बित. रमकमो यस्मिन् । अधैकविपदः पापैकविपद एषागा पक्षास्ते धुता येन । अभामजे- यम् । अत्र द्विरवेन श्लेषः । सोऽप्यपेतमर्यादः । तस्यापि पदगमनभाः शोभन्ते । दानमार्गी मदप्रवाहश्च स्यात् । स च कृतविनाश च तुदति । प्रचलचिररोचिश्चारुगाने समुद्य- त्सदसिफलकरामेऽभीमहासेऽरिमीते । सपदि पुरुषदते ते भवन्तु प्रसादाः सदसि फलकरा मेऽभीमहासेऽरिमीते ॥ ६८॥