सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०४/ऐध्मवाहानि

विकिस्रोतः तः
ऐध्मवाहानि.
ऐध्मवाहानि.

आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ॥१॥ ऋ. ८.४५.१

 
(१३३।१) ।। ऐध्मवाहानि - हाराणि वा त्रीणि । त्रयाणामिध्मवाहो गायत्रीन्द्रः ।।
आघाये अग्निमिन्धाताइ।।स्त्रिणन्तिबर्हिरानुषाक्।। येषामिन्द्रोयुवाइहा।। ऊऽवाइ । ऊवोऽ२३४ ।वा। साऽ५खोऽ६हाइ ।। ( दी ८ ।प० ७ । मा० ६)११ ( ठू । २२२)

(१३३।२) ।। इहवदैध्मवाहम् ।।
आघायइहा। ग्निमाइ । धाताओऽ२३४वा । ईऽ२३४हा । स्त्रिणन्तिबर्हिऽ३रा । नूषाओ२३४वा। ईऽ२३४हा।।येषाम् । आइन्द्राओऽ२३४वा।। ईऽ२३४हा । युवा । युवाऽ२साऽ२३४खाऽ६५६ ।। ईऽ२३४हा ।।
(दी० ३ ।प० १३ । मा० ७ )१२(डे। २२३)

(१३३।३)
औहोआघायाऽ६ए।। ग्निमाइन्धाता । औहोऽ२३४वा। स्तृणंतिबर्हिऽ३रानूषा । औहोऽ२३४वा। येषामाइंद्रा । औहोऽ२३४वा।। युवाऽ३ । साऽ२३४खा । उहुवाऽ६हाव।। वा ।।
( टु । २२४) ( दी० ८ । प० ११ । मा० ५)१३


[सम्पाद्यताम्]

टिप्पणी

ऐध्मवाहानि त्रीणि ऐध्महाराणि वा ॥ आ.ब्रा. २.२. ९

ऐध्मवाहम् (ऊहगानम्)