सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः २.१/अर्कपर्व/अग्नेश्च प्रियम्(अग्नआयाहि)

विकिस्रोतः तः
अग्नेः प्रियम्
अग्नेः प्रियम्.





(५५।१) ।। अग्नेश्चप्रियम् । अग्निर्गायत्र्यग्निः ।।
हाउहाउहाउ । प्रियहोइ । ( त्रिः) । प्रियमोइ । ( त्रिः) । अग्नआयाहिऽ३वाइताऽ१याऽ२इ।। गृणानोहव्यऽ३दाताऽ१याऽ२इ ।। निहोतासत्सिऽ३बार्हाऽ१इषीऽ२३ ।। हाउहाउहाउ । प्रियहोइ । ( त्रिः) । प्रियमोइ । ( द्विः) । प्रि । याऽ२म् । आऽ२३४ । औहोवा ।। ए । प्रियम् । ( द्वे त्रिः ।) । ए । ब्राह्मणानांयन्मनस्तन्मयिब्राह्मणानाम् । ए । पशूनांयन्मनस्तन्मयिपशूनाम् । ए । योषितांयन्मनस्तन्मयियोषिताऽ२३४५म् ।।

( दी० ३३ । प० ३२ । मा० २९)३२ (ठो । ८७)



[सम्पाद्यताम्]

टिप्पणी

गोजरायुकमहस्तस्पृष्टꣳ शोषयित्वा प्रियङ्गुकाꣳ सहाꣳ सहदेवा मध्यण्डां भूमिपाशकाꣳ सचां काचपुष्पीमित्येता उत्थाप्य तदहश्चूर्णानि कारयेदा नो विश्वासु हव्यमित्येतेन त्रिः सम्पाताꣳश्चूर्णेषु कृत्वा अग्ग्न आयाहि वीतय इति रहस्येनाद्भिः सँयूय तानि नाशुचिः पश्येद्वोपस्पृशेद्वा तदनुलेपनमेतेनानुलिप्तो याँ यामुपस्पृशते सा सैनं कामयते ॥सामविधानब्राह्मणम् २.६.११

पर्कः साम