सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/रौद्रं(आवोराजा)

विकिस्रोतः तः
रौद्रम्
रौद्रम्.

आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वं ॥ ६९ ॥ ऋ. ४.३.१

(६९।१) ।। वामदेव्यं रौद्रं वा । रुद्रस्त्रिष्टुबग्निः ।।
आवोराजा।। नमध्व । रस्यरुद्राम् । हो । ता । राम् । स । त्ययजाऽ३म् । रोदसीयोः ।। अग्निंपु । रा । तनयि । त्नोरचित्तात् ।। हिरण्य । रू।। पाऽ३मव । साऽ३४३इ । काऽ३र्णूऽ५ध्वाऽ६५६म् ।।
( दे । ११३)
( दी० ४ । प० १८ ।मत्य ७) ३


[सम्पाद्यताम्]

टिप्पणी

आ वो राजा (सा. १.६९) तद्वो वर्ग आज्यदोहानि देवव्रतानि चैषा रौद्री नाम संहितैतां प्रयुञ्जन् रुद्रं प्रीणाति। - सामविधानब्राह्मणम् १.४.१७

गोष्वभिवातासु घृताक्तानां यवानामाढकं जुहुयादा वो राजानम् इत्येतेन रुद्राय स्वाहेति च यावतीर्धूमः स्पृशति स्वस्ति हासं भवति। - सामवि.ब्रा. १.८.१४

सोऽधस्ताद्दिशमन्वावर्त्तते ॥१॥ अथ यदास्य गवां मानुषमहिष्यजाश्वोष्ट्राः प्रसूयन्ते हीनाङ्गान्यतिरिक्ताङ्गानि विकृतरूपाणि वा जायन्तेऽसम्भवानि सम्भवन्त्यचलानि चलन्तीत्येवमादीनि तान्येतानि सर्व्वाणि रुद्रदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ आ वो राजानमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति रुद्राय स्वाहा पशुपतये स्वाहा शूलपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ - षड्विंशब्राह्मणम् ६.११