महाभारतम्-04-विराटपर्व-027

विकिस्रोतः तः
← विराटपर्व-026 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-027
वेदव्यासः
विराटपर्व-028 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भ्रातृवधामर्पितैरुपकीचकैः पाञ्चाल्याः कीचकेन सह चरमविमानसमारोपणेन श्मशानप्रापणम् ।। 1 ।।
द्रौपदीसमाक्रन्दनिनदश्रवणात्पितृवनमुपागतवता भीमेनोपकीचकानां पञ्चाधिकशतस्य पञ्चताप्रापणम् ।। 2 ।।
भीमेन द्रौपद्याः पतिव्रतोपाख्यानकथनात्समाश्वासनेन स्वावासप्रेपणपूर्वकं महानसप्रवेशः ।। 3 ।।

वैशंपायन उवाच।

4-27-1x

तत्काले तु समागम्य सर्वे तत्रास्य बान्धवाः ।
रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे ।। 1 ।

4-27-1a
4-27-1b

सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम्।
तथा संभुग्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम् ।। 2 ।।

4-27-2a
4-27-2b

पोथितं भीमसेनेन महेन्द्रेणेव दानवम्।
कीचकं बलसंमत्तं दुर्धर्षं येन केन चित् ।। 3 ।।

4-27-3a
4-27-3b

गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम्।
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ।। 4 ।।

4-27-4a
4-27-4b

अपश्यन्नथ ते कृष्णां मूतपुत्राः समागताः।
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ।। 5 ।।

4-27-5a
4-27-5b

समागतेषु सूतेषु तानुवाचोपकीचकः।
हसन्निव पदाऽमर्षान्निर्दहन्निव चक्षुषा ।। 6 ।।

4-27-6a
4-27-6b

हन्यतां शीघ्रमसती यत्कृते कीचको हतः।
अथवा नैव हन्तव्या दह्यतां कामिना सह ।। 7 ।।

4-27-7a
4-27-7b

मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ।
इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी ।। 8 ।।

4-27-8a
4-27-8b

यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति।
सहेयं दह्यतां सूता आमन्त्र्य च जनाधिपम् ।
हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत् ।। 9 ।।

4-27-9a
4-27-9b
4-27-9c

वैशंपायन उवाच ।।

4-27-10x

ततो विराटमासाद्य सूताः प्राञ्जलयोऽब्रुवन्।
कीचकोऽयं हतः शेते गन्धर्वैः कामरूपिभिः ।। 10 ।।

4-27-10a
4-27-10b

सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया ।
मानिताः स्मस्त्वया वीर तदनुज्ञातुमर्हसि ।। 11 ।।

4-27-11a
4-27-11b

पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत ।
सैरन्ध्र्याः सूतपुत्रेण सह दाहं नराधिपः ।। 12 ।।

4-27-12a
4-27-12b

ततस्ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः।
रुरुदुः कीचकं दृष्ट्वा परिवार्याभितः स्थिताः ।। 13 ।।

4-27-13a
4-27-13b

आरोप्य कृष्णां सह कीचकेन निबध्य केशेषु च पादयोश्च।
ते चापि सूता वचनैरवोचन्नुद्दिश्य चैनामभिवीक्ष्य कृष्णाम् ।। 14 ।।

4-27-14a
4-27-14b

यस्याः कृते।़यं निहतो महात्मा तस्माद्धि सा कीचकमार्गमेतु ।
अवार्यसत्वेन च कीचकेन गतासुना सुन्दरी स्वर्गलोकम् ।। 15 ।।

4-27-15a
4-27-15b

सा तेन कृष्णा शयने निबद्धा यशस्विनी चैव मनस्विनी च।
अनार्यसत्त्वेन महार्यसत्त्वा गतासुना सा प्ररुरोद कृष्णा ।
विलम्बमाना विवशा हि दुष्टैस्तत्रैव पर्यङ्कवरे शुभाङ्गी ।। 16 ।।

4-27-16a
4-27-16b
4-27-16c

ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता।
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ।। 17 ।।

4-27-17a
4-27-17b

मृतेन सह बद्धाङ्गी निराशा जीविते तदा।
श्मशानाभिमुखं नीता करेणुरिव रौति सा ।। 18 ।।

4-27-18a
4-27-18b

द्रौपद्युवाच।

4-27-19x

जयो जयेशो विजयो जयत्सेनो जयद्बलः।
त मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ।। 19 ।।

4-27-19a
4-27-19b

येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान्।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ।। 20 ।।

4-27-20a
4-27-20b

येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः।
अश्रूयत महान्युद्धे भीमघोपस्तरस्विनाम् ।। 21 ।।

4-27-21a
4-27-21b

रथघोपश्च बलवान्गन्धर्वाणां तरस्विनाम् ।
ते मे वाचं बिजानन्तु सूतपुत्रा नयन्ति माम् ।। 22 ।।

4-27-22a
4-27-22b

येषां वीर्यमतुल्यं तु शक्रस्येव बलं यशः।
राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखितां ।। 23 ।।

4-27-23a
4-27-23b

इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः।
श्रुत्वैवाभ्युत्थितो भीमः शयनादविचारयन् ।। 24 ।।

4-27-24a
4-27-24b

भीम उवाच।

4-27-25x

अहं सैरन्ध्रि ते वाचः शृणोमि तव भाषिताः।
तस्मात्ते सूतपुत्रेभ्यो न भयं जातु विद्यते ।। 25 ।।

4-27-25a
4-27-25b

वैशंपायन उवाच।

4-27-26x

इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ।। 26 ।।

4-27-26a

ततः स व्यायतं बद्ध्वा वस्त्रं विपरिवेष्ट्य च।
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ।। 27 ।।

4-27-27a
4-27-27b

स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम् ।
श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ।। 28 ।।

4-27-28a
4-27-28b

स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् ।
जवेनोत्पतितो भीमः सूतानामग्रतस्तदा ।। 29 ।।

4-27-29a
4-27-29b

चितासमीपं गत्वा स तत्रापश्यन्महाबलः ।
तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम् ।। 30 ।।

4-27-30a
4-27-30b

तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च।
वृक्षमुत्पाटयामास भीमो भीमपराक्रमः ।। 31 ।।

4-27-31a
4-27-31b

ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा ।। 32 ।।

4-27-32a

तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः।
प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः।। 33 ।।

4-27-33a
4-27-33b

ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः।
भूमौ निपतिता वृक्षाः संभग्नास्तत्र शेरते ।। 34 ।।

4-27-34a
4-27-34b

तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम्।
वित्रेसुश्च तदा सूता विपादभयपीडिताः ।। 35 ।।

4-27-35a
4-27-35b

तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः।
दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः।
परस्परमथोचुस्ते विषादभयमोहिताः ।। 36 ।।

4-27-36a
4-27-36b
4-27-36c

गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम्।
प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः।
सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम् ।। 37 ।।

4-27-37a
4-27-37b
4-27-37c

वैशंपायन उवाच।

4-27-38x

ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम् ।
विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति ।। 38 ।।

4-27-38a
4-27-38b

द्रवतस्तांश्च संप्रेक्ष्य स वज्री दानवानिव ।
अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत् ।। 39 ।।

4-27-39a
4-27-39b

ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः ।। 40 ।।

4-27-40a

दृष्ट्वा ताञ्शतसङ्ख्यकान्स वज्री दानवानिव।
एकेनैव प्रहारेण दश सप्त च विंशतिम्।
अष्टादश च पञ्चाशञ्जघान स वृकोदरः ।। 41 ।।

4-27-41a
4-27-41b
4-27-41c

शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम्।
वृक्षेणैकेन राजेन्द्र प्रभञ्जनसुतो बली।
वायुवेगसमः श्रीमान्सर्वान्सूतानशेषतः ।। 42 ।।

4-27-42a
4-27-42b
4-27-42c

तान्निहत्य महाबाहुर्भीमसेनो महाबलः।
आश्वासयत्तदा कृष्णां प्रतिमुच्य च बन्धनात् ।। 43 ।।

4-27-43a
4-27-43b

उवाच श्लक्ष्णया वाचा पाञ्चालीं भरतर्षभः ।
अश्रुपूर्णमुखीं भीतामुद्धरन्स वृकोदरः ।। 44 ।।

4-27-44a
4-27-44b

[ मा खिदस्त्वं(*) याज्ञसेनि पातिव्रत्यव्रते स्थिता।
पातिव्रत्ये स्थिता नारी व्रतं रक्षेत्सदाऽत्मनः।। 45 ।।

4-27-45a
4-27-45b

पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः।
कदाचिद्भर्तृरूपेण रक्षसाऽपहृता सती ।। 46 ।।

4-27-46a
4-27-46b

कस्यचित्सरसस्तीरे तां निवेश्य स राक्षसः।
तद्भर्तृरूपं संत्यज्य रक्षो भूत्वा सुदारुणम् ।। 47 ।।

4-27-47a
4-27-47b

साम्ना दानेन भेदेन सा यदा नान्वमन्यत।
तदा तां पातयित्वा स मैथुनायोपचक्रमे ।। 48 ।।

4-27-48a
4-27-48b

ततः सा धैर्यमास्थाय विवरं त ददौ तदा।
ततः स खङ्गमुत्कृष्य भीषयामास तां सतीम् ।। 49 ।।

4-27-49a
4-27-49b

साऽपि त्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता।
प्रतिज्ञामकरोत्कृष्णे पातिव्रत्यपरायणा ।। 50 ।।

4-27-50a
4-27-50b

आराधितो यदि मया भर्ता मे दैवतं महत्।
कर्मणा मनसा वाचा गुरवस्तोषिता मया।
तेन सत्येन योनिर्मे भवत्वद्य शिला दृढा ।। 51 ।।

4-27-51a
4-27-51b
4-27-51c

एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत्।
अन्तरा नाभिजान्वोर्यत्तत्सर्वं च शिलाऽभवत् ।। 52 ।।

4-27-52a
4-27-52b

ततः स खङ्गमुद्धृत्य वेगेनास्याः शिरोऽहरत् ।। 53 ।।

4-27-53a

जया नाम सखी साऽभूत्पार्वत्या नखमांसवत्।
तस्मात्पतिव्रतायाश्च दुःखमल्पं सुखं बहु ।। ] ।। 54 ।।

4-27-54a
4-27-54b

एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः।
गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव ।। 55 ।।

4-27-55a
4-27-55b

अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम्।
अन्येनाहं गमिष्यामि विराटस्य महानसम् ।
यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ ।। 56 ।।

4-27-56a
4-27-56b
4-27-56c

वैशंपायन उवाच।

4-27-57x

साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती ।। 57 ।।
कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा ।

4-27-57a
4-27-57b

शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् ।। 58 ।।
भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः।

4-27-58a
4-27-58b

सर्वांस्तान्कीचकांस्तत्र हत्वा धर्मात्मजानुजः ।। 59 ।।
निःशेषं कीचकान्हत्वा रामो रात्रिचरानिव।

4-27-59a
4-27-59b

जितशत्रुरदीनात्मा प्रविवेश पुरं ततः ।। 60 ।।
पञ्चाधिकं शतं तत्र निहतं तेन भारत।

4-27-60a
4-27-60b

महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ।। 61 ।।
एवं ते निहता राजञ्शतं पञ्चोपकीचकाः।

4-27-61a
4-27-61b

स च सेनापतिः सूत इत्येतत्सूतषट्शतम् ।। 62 ।।
न गन्धर्वभयाकिंचिद्वक्तुं कीचकबान्धवाः ।

4-27-62a
4-27-62b

अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम् ।। 63 ।।
विराटनगरे चापि सर्वे मात्स्याः समागताः ।

4-27-63a
4-27-63b

काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान् ।। 64 ।।
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः।

4-27-64a
4-27-64b

विस्मयं परमं गत्वा नोचुः किंचन भारत ।। 65 ।।

4-27-65a

।। इति श्रीमन्महाभारते विराटपर्वणि
कीचकवधपर्वणि सप्तविंशोऽध्यायाः ।। 27 ।।

[सम्पाद्यताम्]

4-27-45 *इमे 10 श्लोकाः घo पुस्तक एव दृश्यन्ते ।। 4-27-63 तां द्रौपदीमभिवीक्षितुमपि अशक्नुवन्तः कीचकबान्धवाः तांप्रति किंचिद्वक्तुं नाशक्नुवन्नित्यध्याहारेण योजना ।। 63 ।।

विराटपर्व-026 पुटाग्रे अल्लिखितम्। विराटपर्व-028