सामवेदः/कौथुमीया/संहिता/ऊहगानम्/सत्रपर्व/विंशः ६/मधुश्चुन्निधनम्

विकिस्रोतः तः
मधुश्चुन्निधनम्
मधुश्चुन्निधनम्.



१८ मधुश्चुन्निधनम् ।। प्रजापतिः । अनुष्टुप् । पवमानस्सोमः ।।

अयंपूषारयिर्भगाऽ३ए ।। सोमᳲ पुनाऽ३नोअर्षताऽ३इ । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ । पतिर्विश्वऽ३स्याभूमनाऽ३ः । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ ।। वायख्यद्रोऽ३ । हाऽ३हाइ । औऽ३होऽ३वा । आइहीऽ२ ।। दसी । ऊऽ२भाऽ२३४औहोवा ।।श्रीः।। समुप्रियाअनूषताऽ३ए ।। गावोमदाऽ३याघृष्वयाऽ३ः । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ । सोमासᳲकृऽ३ण्वातेपथाःऽ३ः । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ ।। पावमानाऽ३ । हाऽ३हाइ । औऽ३होऽ३वा । आइहीऽ२ ।। सइ । दाऽ२वाऽ२३४औहोवा ।।श्रीः।। यओजिष्ठस्तमाभराऽ३ए ।। पवमानऽ३श्रावायियाऽ३म् । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ । यᳲ पञ्चचऽ३र्षाणीरभाऽ३इ । हाऽ३हा । औऽ३होऽ३वा । आइहीऽ२ ।। रायिंयेनाऽ३ । हाऽ३हाइ । औऽ३होऽ३वा । आइहीऽ२ ।। वना । माऽ२हाऽ२३४औहोवा ।। मधुश्चुताऽ२३४५ः ।।
दी. २. उ. ४. मा. २९. ढो. ।।७९७।।

[सम्पाद्यताम्]

टिप्पणी

मधुश्चुन्निधनम्(सोमाः पवन्त)

मधुश्चुन्निधनम् (पुरोजितीवो)