सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ५/वाचःव्रतपर्व/१२४

विकिस्रोतः तः
इलान्दम्
इलान्दम्१
इलान्दम्२


अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् ।
त्रिधातुरर्को रजसो विमानोऽजस्रं ज्योतिर्हविरस्मि सर्वं ॥ ६१३ ॥ ऋ. ३.२६.७
पात्यग्निर्विपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य ।
पाति नाभा सप्तशीर्षाणमग्निः ॥६१४ ॥



( १) अग्नेरिलांदं पञ्चानुगानम्, इरान्नं वा ।अग्न्यनुष्टुबात्मा ।।

हाउ(३) । ऊऽ२ । ( त्रिः ) ।। हुऊऽ२ । (त्रिः) ।। इयाहाउ । ( द्विः )। इयाऽ३हाउ । वाऽ३ ।। इट्स्थिइडा२३४५ ।।

( दी० ३। प० १२ । मा० १०)१ ( ठौ । २०७)



( १२४।१) ।। अग्नेरिलांदं पञ्चानुगानम् । अग्निस्त्रिष्टुबात्मा (अग्निः वा) । ( तत्र द्वितीयमिदम्)

हाउ(३)वा । अग्निरस्मिजन्मनाजातवेदाः । इडा। सुवः । इडा ।। हाउ(३)वा । घृतंमेचक्षुरमृतंमआसन् । इडा । सुवः । इडा ।। हाउ(३)वा । त्रिधातुरर्क्कोरजसोविमानः । इडा । सुवः । इडा ।। हाउ(३)वा । अजस्रंज्योतिर्हविरस्मिसर्वम् । इडा । सुवः । इडा ।।

( दी० १९ । प० २० । मा० २१)२ ( न । २०८)

( १२५।१) ।। अग्नेरिलांदं पञ्चानुगानम् । अग्निस्त्रिष्टुबग्निः तत्र तृतीयमिदं ।।

हाउ(३) । पात्यग्निर्विपोअग्रंपदंवेः । हाऽ३१उवाऽ२३ । सूऽ२३४वाः । इह । हाऽ३१उवाऽ२३ । ज्योऽ२३४तीः ।। हाउ(३) । पातियह्वश्चरणꣳसूरियास्या । हाऽ३१उवाऽ२३ । सूऽ२३४वाः । इह । हाऽ३१उवाऽ२३ । ज्योऽ२३४तीः ।। हाउ(३) । पातिनाभासप्तशीर्षाणमाग्निः । हाऽ३१उवाऽ२३ । सूऽ२३४वाः । इह । हाऽ३१उवाऽ२३ । ज्योऽ२३४तीः ।। हाउ(३) । पातिदेवानामुपमादमार्ष्वः । हाऽ३१उवाऽ२३ । सूऽ२३४वाः । इह । हाऽ३१उवाऽ२३ । ज्योऽ२३४तीः ।।

( दी० २८ । प० २८ । मा० ३२)३( डा । २०९)


( १२६।१) ।। अग्नेरिलांदं पञ्चानुगानम् । ( तत्र चतुर्थमिदम्) ।।

इयाऽ२ । ( त्रिः) । इयाहाउ । (त्रिः) । इन्द्रन्नरो । नेऽ३मधि । ताहवन्ताइ । हवन्तेऽ३ । हꣳहꣳहꣳहꣳहꣳ । (द्वे त्रिः ) ।। हवन्ते । ( त्रिः) ।। यत्पारियाः । युनज । ताईधियस्ताः । धियस्ताऽ३ः । हꣳहꣳहꣳहꣳहꣳ । (द्वे त्रिः) । धियस्ताः । ( त्रिः) ।। शूरोनृषा । ताऽ३श्रव । सश्चकामाइ । चकामेऽ३ । हꣳहꣳहꣳहꣳहꣳ । (द्वेत्रिः)। चकामे । (त्रिः) ।। आगोमताइ । व्रजेभ । जातुवन्नाः । तुवन्नाऽ३ः । हꣳहꣳहꣳहꣳहꣳ । (द्वेत्रिः) । तुवन्नः । ( त्रिः) । इयाऽ२ । (त्रिः) । इयाहाउ । (द्विः) । इयाऽ३हाउ । वा ।। ए । व्रतमेसुवरेशकुनः ।।

( दी ५१ । प० ६३ । मा २६)४ ( गू । २१०)


( १२७।१) ।। अग्निः पंक्तिरिन्द्रः ।।

भ्राजाऔहोहोहाइ । त्यग्नेसमिधानादीऽ१दिवाऽ२ः ।। जिह्वाऔहोहोहाइ । चरत्यंताराऽ१सानीऽ२ ।। सत्वाऔहोहोहाइ । नोअग्नेपयसावसूऽ३वीत् ।। रयिंवर्चोदृशौहोऽ३ । हिंमाऽ२ । दा । औऽ३होवा । होऽ५इ । डा ।।

( दी० १३ । प० १२ । मा० १०)५ ( ठौ । २११)




द्र. इलान्दम् (ऊह्यगानम्)


[सम्पाद्यताम्]