सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०१/३५(यज्ञायज्ञा)

विकिस्रोतः तः
यज्ञायज्ञीयम्
यज्ञायज्ञीयम्






।। उपहवौ द्वौ । द्वयोर्भरद्वाजो बृहत्यग्निः ।।

(३५।१) यज्ञायज्ञा ।। वोअग्नयाऽ३इ। गिराऽ२गिराऽ३४। हाहोऽ३इ । चादक्षाऽ२३४साइ । प्रप्राऽ२वयममृतंजा । तावेऽ१दासाऽ२म्। प्रियम्मित्राम् । नशꣳसिषाम् ।। एहिया ।
औहौहोऽ२३४५इ ।। डा ।। ( ठै । ५६)

( दी० ८ । प० १२ । मा० ८) २२


( ३५।२) यज्ञायज्ञा । होइ । वोऽ३ग्नयएऽ३४ । हिया।। गिरागिरा । चाऽ२दक्षसाइ।
प्रप्रावयाम् । अमृतंजाऽ३ । तवेऽ२दाऽ२३४साम् ।। प्रियम्मित्राम् । नशꣳसिषाम् ।।
एहिया । औहोऽ२३४५इ ।। डा ।। ( घै । ५७)

( दी० ६ । प० १४ । मा० ८ )२३ ।।


श्नौष्ठीगवम् ।। श्नुष्टीगुर्बृहत्यग्निः ।।

(३५।३) याज्ञायाज्ञाऽ२ । वोअग्नायाऽ२इ ।। गाइरागाइराऽ२ । चादक्षसाऽ२इ । प्रप्रावायाऽ२म् । अमृतंजाऽ३ । तवेऽ२दाऽ२३४साम् ।। प्रायम्माइत्राऽ२म् ।। नाशꣳसाऽ२३इषाऽ३४३म् । ओऽ२३४५इ ।।डा ।। ( चा । ५८)

( दी० २ । प० ११ । मा० १२)२४ ।।


॥यज्ञायज्ञीयम् । (भरद्वाजः) अग्निर्वैश्वानरो बृहत्यग्निः ॥

(३५।४) यज्ञाऽ५य । ज्ञाऽ३वोऽ३ग्नायाइ।। गाइरागिरा । चाऽ३दाक्षाऽ३साइ । प्रप्राऽ२वयममृतम्। जाताऽ२३वा । हिम्माइ।। दाऽ३२साम्।। प्रायम्मित्रन्नशाऽ२ꣳसिषाउ । वाऽ३४५।।(णे।५९)

( दी० ३ । प० १० । मा० ७)२५


ऊहागाने यज्ञायज्ञीयम्

[सम्पाद्यताम्]

टिप्पणी

यज्ञायज्ञा वो अग्नय इति चतुर्वर्गेणात्यग्निष्टोमम्। - सामविधानब्राह्मणम् १.४.३

अथातो ब्रह्मवर्चस्यानाम्। रथन्तरं वामदेव्यं नौधसं श्यैतं महानाम्न्यो यज्ञायज्ञीयम् इत्येतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानो ब्रह्मवर्चसी भवति। - सामविधानब्राह्मणम् २.७.१

ऊहगाने यज्ञायज्ञीयम्