सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/तृतीयादशतिः/विकर्णम्(इन्द्रक्रतु)

विकिस्रोतः तः
विकर्णम्
विकर्णम्


इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा |
शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि || १४५६ ||
मा नो अज्ञाता वृजना दुराध्यो३ माशिवासोऽव क्रमुः |
त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि || १४५७ ||







४ विकर्णानि ।। वायुः । बृहती । इन्द्रः ।।

इन्द्रक्रतुन्नआऽ२भाराऽ२ ।। पितापुत्रेभियोऽ२याथाऽ२ ।। शिक्षाणोअस्मिन्पुरुहूतयाऽ२मानीऽ२ ।। जीवाज्योतिरशाऽ२इमाहाऽ२इ ।।श्रीः।। जीवाज्योतिरशाऽ२इमाहाऽ२इ(द्विः)।। मानोअज्ञातावृजनादुराऽ२धायाऽ२ः ।।
माशिवासोअवाऽ२क्रामूऽ२ः ।। श्रीः ।। माशिवासोअवाऽ२क्रामूऽ२ः (द्विः) ।। त्वयावयंप्रवतश्शश्वताऽ२इरापाऽ२ः । ।। अतिशूरतराऽ२मासाऽ२इ ।।

दी ३०. उत्. न. मा. १९. वो ।।५३।।