सामवेदः/कौथुमीया/संहिता/ऊहगानम्/क्षुद्रपर्व/विंशः ३/गौरीवितानि(गायन्ति)

विकिस्रोतः तः
गौरीवितानि
गौरीवितानि

२३
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ।। १३४४ ।।
यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वं ।
तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ।। १३४५ ।।
युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ।। १३४६ ।।




५- गाय । तित्वाऽ३ । गायत्रिणाः ।। अर्चन्त्यर्कमर्किणाऽ२३ः । ब्राह्माणस्त्वाऽ३१२३ । शताऽ५क्रताउ ।। ऊद्वꣲशमाऽ३१२३इ ।। वयोवा । माऽ५इरोऽ६”हाइ ।। श्रीः ।। यत्सा । नोस्साऽ३ । नुवारुहाः ।।
भूर्यस्पष्टकर्तुवाऽ२३म् । तादिन्द्रोआऽ३१२३ । थञ्चेऽ५तताइ ।। यूथेनवाऽ३१२३ ।। ष्णिरोवा । जाऽ५तोऽ६”हाइ ।। श्रीः ।। युंक्ष्वा । हिकाऽ३इ । शिनाहराइ ।। वृषणाकक्षियप्राऽ२३ । आथानआऽ३१२३१ । द्रसोऽ५मपाः ।। गाइरामुपाऽ३१२३ ।। श्रुतोवा । चाऽ५रोऽ६”हाइ ।।

दी. १४ उ. न. मा. १८. लै. ।।८९४।।