सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/और्णायवोत्तरम्

विकिस्रोतः तः
और्णायवोत्तरम्

१६
परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।
स्वानैर्याति कविक्रतुः ॥ ९३५
स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् ।
महान्मही ऋतावृधा ॥९३६ ॥
प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः ।
वीत्यर्ष पनिष्टये ॥ ९३७ ॥

१५. और्णायवोत्तरम् । ऊर्णायुः । गायत्री । पवमानस्सोमः ।
परिप्रियाऽ२दिवᳲकवाइः ।। वयाऽ२होऽ१र्वाꣳसिनप्त्योवोर्हिताः ।।
स्वानैर्याऽ२३ती ।। हुवा । होवा (द्विः) हुवाऽ२इ । ईऽ३या । कविक्रतोऽ२ । याऽ२३४औहोवा ।। श्रीः ।। ससूनुर्माऽ२तराशुचाइः ।। जाताऽ२होऽ१वाजातेअरोवोचयात् ।। महान्माऽ२३ही ।। हुवा । होवा ( द्विः)
हुवाऽ२इ । ईऽ३या । ऋतावृधोऽ२ । याऽ२३४औहोवा ।। श्रीः ।।
प्रप्रक्षयाऽ२यपन्यसाइ ।। जनाऽ२होऽ१वायजुष्टोवोअद्रुहाः ।। वीतिया-
ऽ२३र्षा ।। हुवा । होवा ( द्विः) हुवाऽ२इ । ईऽ३या । पनिष्टयोऽ२ ।
याऽ२३४औहौवा ।। ईऽ३याऽ२३४५म् ।।
दी. २५. उत्. ३. मा. १७ बे. ।।७५।।

[सम्पाद्यताम्]

टिप्पणी