सामवेदः/कौथुमीया/संहिता/ऊहगानम्/सत्रपर्व/विंशः १/ऋषभᳲ पवमानः

विकिस्रोतः तः
ऋषभः पवमानः

१०
वृषा पवस्व धारया मरुत्वते च मत्सरः |
विश्वा दधान ओजसा || ८०३ ||
तं त्वा धर्त्तारमोण्यो३ः पवमान स्वर्दृशम् |
हिन्वे वाजेषु वाजिनं || ८०४ ||
अया चित्तो विपानया हरिः पवस्व धारया |
युजं वाजेषु चोदय || ८०५ ||



१९. ऋषभᳲ पवमानः ।। ऋषभः । गायत्री । पवमानस्सोमः ।।

हाहाउवृषापवा ।। हाऽ३ । हाऽ३इ । स्वाधाऽ२राऽ२३४या । मरुत्वतेचमाऽ१त्साऽ३राः ।। विश्वादाऽ२३४धा ।। ओमोऽ३ । नओवा । जाऽ५सोऽ६”हाह ।।श्रीः।। हाहाउतन्त्वाधर्त्ता ।। हाऽ३ । हाऽ३इ । रामोऽ२णाऽ२३४योः । पवमानसुवाऽ१र्दॄऽ३शाम् ।। हिन्वेवाऽ२३४जाइ ।। ओमोऽ३ । षुवोवा । जाऽ५इनोऽ६”हाइ ।।श्रीः।। हाहावयाचित्ताः ।। हाऽ३ । हाऽ३इ । वाइपाऽ२नाऽ२३४या । हरिᳲ पवस्वधाऽ१राऽ३या । युजंवाऽ२३४जाइ ।। ओमोऽ३ । षुचोवा। दाऽ५योऽ६”हाइ ।।

दी. १३. उ न. मा. १७. रे. ।।६९७।।