सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ४

विकिस्रोतः तः

8.1

रयिष्ठम् (पवस्ववाज)

द्विरभ्यासं लौशम् (असाविसोम)

साध्यम् (यजिष्ठंत्वां)

आश्वसूक्तम् (इन्द्रायेन्दो)

समन्तम् (मृज्यमानः)

त्रिणिधनमायास्यम् (मृज्यमानः)

वासिष्ठम् (साकमुक्षो)

अभीवर्तः (पिबासुतस्य)

ऐध्मवाहम् (परिसुवानो)

१० सुज्ञानम् (तंवःसखायो)

११ काशीतम् (तंवःसखायो)

१२ मरुतांधेनु (अस्मैसप्तधेनवो)

१३ - १४ अभीवर्तौ (प्रसोमादेव-उत्सोदेवो)

१५ कालेयम् (प्रत्नंसधस्थ)

१६ अभीवर्त्तः (अभिसोमासआयवो)

१७ कालेयम् (मत्सरासोमदच्युताः)

१८ अभीवर्तः (परिधिं)

१९ कालेयम् (दुहानाबभ्र)