योगपादः/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ योगपादः
अध्यायः ५
[[लेखकः :|]]
योगपादस्य अध्यायाः

}

पाद्मसंहितायाम्.
पञ्चमोऽध्यायः।

  • ध्यानलक्षणम् *

श्रीभगवान्---
बध्वायोगासनं पूर्वं हृद्धेशे रचिताञ्जलिः।
नासाग्रव्यस्तनयनो जिह्वां कृत्वाच च तालुनि।। 5.1 ।।
दन्तैर्दत्तानसंस्पृश्य (1) ऊर्ध्वकायस्समाहितः।
(2) संहरेदिन्द्रियग्रामं ततो बुद्ध्या विशुद्धया।। 5.2 ।।
(1. ऋजुकायस्समहितः) (2. संयम्य चेन्द्रियग्रामं)
चिन्तनं वासुदेवस्य परस्य परमात्मनः।
सरूपस्याप्यरूपस्य स्वहृदम्बुरुहासने।। 5.3 ।।
यत्तद्ध्यानं प्रशंसन्ति कैवल्यफलदं सदा।

  • ध्यानफलम् *

याममात्रं वासुदेवं चिन्तयेत्कुम्भकेन यः।। 5.4 ।।
सप्तजन्मकृतं पापं तस्य वश्यति योगिनः।

  • जाग्रदादिवृत्तीनांस्थानानि *

नाभिकन्दात्समारभ्य यावद्धृदयगोचरम्।। 5.5 ।।
जाग्रद्वृत्तिं विजानियात्कण्ठस्थं स्वप्रमुत्तमं।
नुषुप्तं तालुमध्यस्थं तुर्यं भ्रूमध्यसंस्थितम्।। 5.6 ।।
तुर्यातीतं परं ब्रह्म ब्रह्मरन्ध्रे तु लक्षयेत्।
जाग्रद्वृ तैस्समारभ्य यावद्ब्रह्मबिला न्तरम्।। 5.7 ।।
(3) तत्रोदयं तुरीयं स्यात्तु र्यान्ते विष्णुरुच्यते ।

  • ध्येयशुभाश्रय स्वरूपम् *

ध्याये च्चैवं समायुक्तः व्योम्नि चात्यन्तनिर्मले।। 5.8 ।।
(3. सदोदयंतु तुर्यं स्यात्तुयान्.)
सूर्यकोटिद्युतिधरं नित्योदितमधोक्षजम्।
हृदयाम्भुरुहासिनं ध्यायेद्वा विश्वरूपिणम्।। 5.9 ।।
अनेकाकारखचितं अनेकवदनान्वितम्।।
अनेकभुजसंयुक्त मनेकायुधमण्डितम्।। 5.10 ।।
नानारूपधरं देवं शान्तमुग्रमुदायुधम्।
अनेक नयानाकीर्णं सूर्यकोटिसमब्रभम्।। 5.11 ।।
ध्यायतो योगिनस्सर्वं (4) यतोऽज्ञानं विनश्यति।
हृत्पुण्‍डरीक मध्यस्थं चैतन्यं ज्योतिरव्ययम्।। 5.12 ।।
(4.मनोज्ञनं विशुध्यति.)
कदम्ब (5) मुकुलाकारं (6) तुर्यान्तान्मण्डलात्परम्।।
अनन्तमानन्दमयं चिन्मयं भास्वरं विभुम्।। 5.13 ।।
(5. गोलकाकारं) (6. तृतीयत्.)
निवातदीपसदृशमकृत्रिम मणिप्रभम्।
ध्यायतो योगिन स्तस्य मुक्तिः करतले स्थिता।। 5.14 ।।
विश्वरूपस्य देवस्य रूपं यत्किञ्चिदेवहि।
स्थवीयस्सूक्ष्ममन्यद्पा पश्यन् हृदयपङ्गजे।। 5.15 ।।
ध्यायतो योगिनो वस्तु नाक्षादेव प्रकाशते।
अणिमादिफलं चैव (7) सकलं का कथा परे।। 5.16 ।।
 (7. नुखेनै वोनजायते---सुलभं का कथा परे.)

  • समाधिः *

जीवात्मनः परस्यापि यदैक्य मुभयोरपि।
समादिस्सतु विज्ञेय (8) स्साध्वर्थानां प्रसाधकः।। 5.17 ।।
(8.स्सर्वार्धानां)

  • ध्यानप्रकारः *

अहमेव परंब्रह्म तदिति ध्यानमास्थितः।
स्थाणुभूतो दृढश्शश्वद्विषया न्नावबुध्यते।। 5.18 ।।
यथा बाह्यजलं वारां प्रविष्टं निश्चलं निधिम्।
चलस्वभावं त्यजति तथाजीवः प्रलीयते।। 5.19 ।।
परमात्मनि वैकुण्ठे समाधिस्थस्य योगिनः।

  • परतत्वाभिलाषोपायः *

अचिरात्परमे तत्वे ह्यभिलाषः प्रवर्तते।। 5.20 ।।
तमुपायं प्रवक्ष्यामि श्रूयतां कमलासन।
द्वादशाक्षरमभ्यस्य परमात्मधिया हरिम्।। 5.21 ।।
(9) असूर्यभूमौ लिखीते चक्रपद्मे सुलक्षणे।
तस्योपरि सुविस्तीर्णे समासीनः कुशासने।। 5.22 ।।
(9.असूच्य---अलोच्य.)
बध्वा (10) पद्मासनं योगी सिते पक्षे तथोत्तरे।
अयने (11) श्वसनं पूर्वं धारयित्वा यथापुरम्।। 5.23 ।।
(10. योगासनं.) (11. चासनं पूर्वं)
देहमध्यस्थितं वह्निं दीपयित्वा समुज्ज्वलम्।
हृत्पुण्‍डरीक मध्यस्थं स्मरन्ब्रह्म सनातनम्।। 5.24 ।।
विद्यत्सहस्र सङ्काशं युगान्तानलसन्निभम्‌।
तन्मयं च स्वचैतन्यं कृत्वा तद्वह्निरश्मिभिः।। 5.25 ।।
भूतदेहं दहेत्कृत्स्नं दग्ध्वा मन्त्र स्वरूपधृक्।
मुक्ताण्‍ड इव पक्षीश आसीनं चन्तयेच्छनैः।। 5.26 ।।
शनैः परिणतां मन्त्रतनुं तेजोमयीं सदा।
चिन्मयीं सर्वगां शब्दस्वरूपां भावयन्नपि।। 5.27 ।।
शनैश्शनै रस्थिरां च विनिवार्य तत स्स्वयम्।

  • ब्रह्मसंपन्नस्य अपुवरावृत्तिः *

ब्रह्म संपद्यते योगी न भूयस्संसरे दिह।। 5.28 ।।

  • उक्तार्धनिगमनं अधिकारि फलादिनिरूपणम्*

इत्येवं योगसरोऽयं कथितः कमलासन।
नित्यं क्रिया तत्पराणां संसारचकितात्मनाम्।। 5. 29 ।।
मद्भक्तानां दीक्षितानां वाच्योऽयमुपसीदताम्।।
इदं (12) भवहरं पुण्यं योगं सर्वार्थसिद्धिदम्।। 5.30 ।।
(12. पापहरम्.)
यो धीते गुर्वनुज्ञातस्सयाति परमां गतिम्।।
इति श्री पाञ्चरात्रे महूपनिषदि पाद्मसंहितायां
योगपदे योगलक्षणं नाम
पञ्चमोऽध्यायः
योगपादस्समाप्तः.


*************----------------
"https://sa.wikisource.org/w/index.php?title=योगपादः/अध्यायः_५&oldid=206897" इत्यस्माद् प्रतिप्राप्तम्