पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धलक्षणम् । पितृणां पूर्वमाप्यानं च सर्वेषु दैवतकर्मसु कर्माङ्गनान्दीश्रद्धस्य पूर्वमनुष्ठानात् बोध्यम् । यमोऽपि- ये यजन्ति पितॄन्देवान् ब्राह्मणांश्च हुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेध यजन्ति ते ॥ इति । ब्रह्मपुराणेऽपि- यो वा विधानतः श्राद्धं कुर्यात्स्वविभवोचितम् । आब्रह्मस्तम्बपर्यन्तं जगत्प्रीणाति मानवः ॥ इति । नागरखण्डेऽपि- श्राद्धे तु क्रियमाणे वै न किञ्चिद्यर्थतां व्रजेत् । उच्छिष्टमपि राजेन्द्र ! तस्माच्छाद्धं समाचरेत् ॥ इति । श्रद्धकर्तव्यतोक्त ब्रह्मपुराणे- तस्माच्छ्राद्धं नरो भक्त्या शाकैरपि यथाविधि। कुर्वीत श्रद्धया तस्य कुले कश्चिन्न सीदति ॥ इति । यथाविधि=यथाप्रकारम् । श्रद्धस्वरूपं चाह- आपस्तम्बः, अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच, प्रजानिश्रेयसार्थे तत्र पि: तरो देवताः, ब्राह्मणस्त्वाहवनीयार्थे, मासि मासि कार्यम् अपरपक्ष- स्यापराह्नः श्रेयानिति । श्राद्धशब्द=श्राद्धमितिशब्दो वाचको यस्य तत्तथा । त्यक्तद्रव्यप्र- तिपस्यधिकरणत्वेनाहवनीयकार्यार्थत्वं ब्राह्मणस्य । अपरपक्षस्य=कृष्ण- पक्षस्य । बृहस्पतिरपि- संस्कृतं व्यञ्जनाद्यं च पयोमधुघृतान्वितम् । श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते ॥ इति । ब्रह्मपुराणे- देशे काले च पात्रे च श्रद्धया विधिना च यत् । पितॄनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम् ॥ इति । दत्तं=प्रतिपादितम् । मरीचिरपि- प्रेतापितॄनप्युद्दिश्य भोज्यं यत्प्रियमात्मनः । श्रद्धया दीयते यत्तु तच्छ्राद्धं परिकीर्तितम् ॥ इति ।