पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- निमन्त्रणात्पूर्वकृत्यं नियमाः कर्तृविप्रयोः । प्राचीनावीतकथनं जानुपातादिकीर्त्तनम् ॥ ११ ॥ श्राद्धकाले च जप्यानि कर्त्तुरुक्तान्यतः परम् । विहिताश्च निषिद्धाश्च श्राद्धे देशास्ततः स्मृताः ॥ १२ ॥ भूमिस्वास्यन्नदानं च कीर्त्तितं तदनन्तरम् । श्राद्धदेशादपास्यानि सर्वाणयुक्तान्यतः परम् ॥ १३ ॥ दर्भार्धपात्रशय्योपवीतच्छुत्रासनादिकम् । श्राद्धोपकरणं सर्वे प्रत्येकमिह कीर्त्तितम् ॥ १४ ॥ श्राद्ध पूर्वविधातव्यं तदनन्तरमीरितम् । ततः श्राद्धप्रयोगश्च सप्रमाण उदाहृतः ।। १५ ।। उच्छिष्टोद्वासनं श्राद्धोत्तरकर्म ततः परम् । श्राद्धानुकल्पा विप्राणामनुकल्पाश्च कीर्त्तिताः ।। १६ ।। अथ साङ्कल्पिकश्राद्धं विकृतिश्राद्धनिर्णयः | अष्टकान्वष्टकावृद्धिश्राद्धानामिह कीर्त्तनम् ॥ १७ ॥ कृष्णपक्षेषु सर्वेषु विशिष्य च महालये | श्राद्धमुक्तं त्रयोदश्यां तत्पक्षे श्राद्धमीरितम् ॥ १८ ॥ श्राद्धं शस्त्रहतानां च तदनन्तरमीरितम् । दौहित्रप्रतिपच्छ्राद्धं शुक्लपक्षे च कीर्त्तितम् ॥ १९ ॥ नित्यश्राद्धं वार्षिकं च श्राद्धं समनुकीर्त्तितम् । श्राद्धप्रभेदा विकृतावूहाश्चाथ निरूपिताः | २० ।। श्राद्धाधिकारिणां जीवच्छ्राद्धस्य च विनिर्णयः । सन्न्यासाङ्गस्य तदनु श्राद्धस्येह विवेचनम् ॥ २१ ॥ एवमेते पदार्थास्तु मित्रमिश्रेण सुरिणा | श्राद्धप्रकाशे कथिता विचार्याचार्यसंहिताः ॥ २२ ॥ तत्र तावच्छ्राद्धप्रशंसामाह- सुमन्तुः, श्राद्धात्परतरं नान्यच्छ्रेयस्करमुदाहृतम् । तस्मात्सर्वप्रयतेन श्राद्धं कुर्याद्विचक्षणः || ब्रह्मवैवर्तेऽपि, देवकार्यादपि सदा पितृकार्ये विशिष्यते । देवनाभ्यः पितॄणां हि पूर्वमाप्यायनं शुभम् ॥