पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ वीरमित्रोदयस्य श्राद्धप्रकाशः । || श्रीगणेशाय नमः ॥ गवेषितघनाटवीशिखन्किन्दरो जानकी- वियोगभरमन्दरोन्मथितचित्तधारांनिधिः । नवीनघनसुन्दरोल्लसदमन्दरोचिः क्रिया- द्धनुर्धरधुरन्धरो रघुपुरन्दरो वः शिवम् ॥ १ ॥ द्राग्दारिद्र्यवानलव्यतिकरण्यालीढहृद्भिक्षुक क्षेमाय क्षितिमण्डले समुदितः श्रीवीरसिंहाज्ञया । विद्वद्धृन्दशिरोमणिर्गुणनधिः श्रीमित्रमिश्रः कृती तर्कव्यूहविभावुकः प्रकुरुते श्राद्धप्रकाशं परम् ॥ २ ॥ श्राद्धप्रशंसा तत्रादौ ततः श्राद्धस्य लक्षणम् । श्राद्धस्य यागदानत्वकथनं तदनन्तरम् ॥ ३ ॥ देवतानिर्णयः श्राद्धे विस्तरेण ततः परम् | विकिरोच्छिष्टसन्त्यागे देवता कीर्त्तिता ततः ॥ ४ ॥ सन्न्यासस्याङ्गभूते च श्राद्धे युद्देश्यकीर्त्तनम् । त्यागवाक्यप्रयोगश्च यथावच्च विवेचितम् ॥ ५ ॥ गन्धादिदाने तदनु सम्प्रदानविनिर्णयः । श्राद्धद्रव्यार्जनोपायौ कथितौ विहितेतरौ ॥ ६ ॥ श्राद्धग्राह्याणि धान्यानि श्राद्धवर्ज्यानि चाप्यथ । ततो मूलफलक्षीरमांसान्युतानि च क्रमात् ॥ ७ ॥ अथ कालविशेषात्तु तृप्तिकारीणि विस्तरात् । अथान्नानि ततस्तोयं श्राद्धे सम्यग्विवेचितम् ॥ ८ ॥ श्राद्धे विप्रास्ततस्तत्रानुकल्पाः परिकीर्तिताः । सन्निकृष्टद्विजत्यागे दूषणं तदनन्तरम् ॥ ९ ॥ श्राद्धे वर्ज्यास्ततो विप्रा विस्तरेण निरूपिताः । ततो निमन्त्रणं श्राद्धिविप्रसङ्ख्या ततः परम् ॥ १० ॥