विष्णुपुराणम्/द्वितीयांशः/अध्यायः ६

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६

पराशर उवाच
ततश्च नरका विप्र भुवोधः सलिलस्य च ।
पापिनो येषु पात्यन्ते ताञ्छृणुष्वमहामुने ॥ २,६.१ ॥
रौरवः सूकरो रोधस्तालो विशसनस्तथा ।
महाज्वालस्तप्तकुम्भो लवणेथ विलोहितः ॥ २,६.२ ॥
रुधिराम्भो वैतरणिः क्रिमिशः क्रिमिभोजनः ।
असिपत्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ २,६.३ ॥
तथा पूयवहः पापो वह्निज्वालो ह्यधः शिराः ।
संदंशः कालसूत्रश्च तमश्चावीचिरेव च ॥ २,६.४ ॥
श्वभोजनोथाप्रतिष्ठश्चाप्रचिश्च तथा परः ।
इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥ २,६.५ ॥
यमस्य विषये घोराः शस्त्राग्निभयदायिनः ।
पतन्ति येषु पुरुषाः पापकर्मरतास्तु ये ॥ २,६.६ ॥
कूटसाक्षी तथासम्यक्पक्षपातेन यो वदेत् ।
यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥ २,६.७ ॥
भ्रूणहा पुरहन्ता च गौघ्नश्च मुनिसत्तम ।
यान्ति ते नरकं रोधं यश्चोच्छ्वासनिरोधकः ॥ २,६.८ ॥
सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे ।
प्रयान्ति नरके यश्च तैः संसर्गमुपैति वै ॥ २,६.९ ॥
राजन्यवैश्यहन्ता च तथैव गुरुतल्पगः ।
तप्तकुण्डेस्वसृगामी हन्ति राजभटांश्च यः ॥ २,६.१० ॥
साध्वीविक्रयकृद्बन्धपालः केसरिविक्रयी ।
तप्तलोहे पतन्त्येते यश्च च भक्तं परित्यजेत् ॥ २,६.११ ॥
स्नुषां सुतां चापि गत्वा महाज्वाले निपात्यते ।
अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ २,६.१२ ॥
वेददूषयितायश्च वेदविक्रयकश्च यः ।
अगम्यगामी यश्च स्यात्ते यान्ति लवणं द्विज ॥ २,६.१३ ॥
चोरो विलोहे पतति मर्यादादूषकस्तथा ॥ २,६.१४ ॥
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ।
स याति क्रिमिभक्षे वै क्रिमीशे च दुरिष्टकृत् ॥ २,६.१५ ॥
पितृदेवातिथींस्त्यक्त्वा पर्यश्नाति नराधमः ।
लालाभक्षे स यात्युग्रे शरकर्ता च वेधके ॥ २,६.१६ ॥
करोति कर्णिनो यश्च यश्च खङ्गादिकृन्नरः ।
प्रयान्त्येते विशसने नरके भृशदरुणे ॥ २,६.१७ ॥
असत्प्रतिगृहीता तु नरके यात्यधोमुखे ।
अयाज्ययाजकश्चैव तथा नक्षत्रसूचकः ॥ २,६.१८ ॥
वेगी पूयवहे चैको याति मष्टान्नभुङ्गरः ॥ २,६.१९ ॥
लाक्षामासरसानां च तिलानां लवणस्य च ।
विक्रेता ब्रह्मणो याति तमेव नरकं द्विज ॥ २,६.२० ॥
मार्जारकुक्कुटच्छाग श्ववराहविहङ्गमान् ।
पोषयन्नरकं याति तमेव द्विजसत्तम ॥ २,६.२१ ॥
रङ्गोपजीवी कैवर्तः कुम्डाशी गरदस्तथा ।
सूची माहिषकश्चैव पर्वकारी च यो द्विजः ॥ २,६.२२ ॥
अगारदाही मित्रघ्नः शाकुनिर्ग्रमयाजकः ।
रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ २,६.२३ ॥
मखहा ग्रामहन्ता च याति वैतरणीं नरः ॥ २,६.२४ ॥
रेतः पातादिकर्तारो मर्यादाभेदिनो हि ये ।
ते कृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये ॥ २,६.२५ ॥
असिपत्रवनं याति वनच्छेदी वृथैव यः ।
औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै ॥ २,६.२६ ॥
यान्त्येते द्विज तत्रैव ये चापाकेषु वह्निदाः ॥ २,६.२७ ॥
व्रतानां लोपको यश्चस्वाश्रमाद्विच्युतश्च यः ।
सन्दंशयातनामध्ये पततस्तावुभावपि ॥ २,६.२८ ॥
दिवा स्वप्ने च स्कन्दन्ते ये नरा ब्रह्मचारिणः ।
पुत्रैरध्यापिता ये च ते पतन्ति श्वभोजने ॥ २,६.२९ ॥
एते चान्ये च नरकाः शतशोथ सहस्रशः ।
येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २,६.३० ॥
यथैव पापान्येतानि तथान्यानि सहस्रशः ।
भुज्यन्ते तानि पुरुषैर्नरकान्तरगोचरैः ॥ २,६.३१ ॥
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः ।
कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ २,६.३२ ॥
अधः शिरोभिदृश्यन्ते नारकैर्दिवि देवताः ।
देवाश्चाधोमुखान्सर्वानधः पश्यन्ति नारकान् ॥ २,६.३३ ॥
स्थावराः क्रिमयोब्जाश्च पक्षिणः पशवो नराः ।
धार्मिकास्त्रिदशास्तद्धन्मोक्षिणश्च यथाक्रमम् ॥ २,६.३४ ॥
सहस्रभागप्रथमा द्वितीयानुक्रमास्तथा ।
सर्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः ॥ २,६.३५ ॥
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः ।
पापकृद्याति नरकं प्रायाश्चित्तपराङ्मुखः ॥ २,६.३६ ॥
पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा ।
तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ २,६.३७ ॥
पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः ।
प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः ॥ २,६.३८ ॥
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणम्परम् ॥ २,६.३९ ॥
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ २,६.४० ॥
प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् ।
नारायणमवाप्नोति सद्यः पापक्षयन्नरः ।
विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसञ्चयः ।
मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोनुमीयते ॥ २,६.४२ ॥
वासुदेवे मनो यस्यजपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥ २,६.४३ ॥
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।
क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ २,६.४४ ॥
तस्मादहर्निशं विष्णुं संस्मरन्पुरुषो मुने ।
न याति नरकं मर्त्यः संक्षीणाखिलपातकः ॥ २,६.४५ ॥
मनः प्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः ।
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ॥ २,६.४६ ॥
वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च ।
कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥ २,६.४७ ॥
तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ।
तदेव कोपाय यतः प्रसादाय च जायते ॥ २,६.४८ ॥
तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ।
मनसः परिणामोयं सुखदुःखादिलक्षणः ॥ २,६.४९ ॥
ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते ।
ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥ २,६.५० ॥
विद्याविद्येति मैत्रेय ज्ञानमेवोपधारय ॥ २,६.५१ ॥
एवमेतन्मयाख्यातं भवतो मण्डलं भुवः ।
पातालानि च सर्वाणि तथैव नरका द्विज ॥ २,६.५२ ॥
समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः ।
संक्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ २,६.५३ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे षष्ठोऽध्यायः (६)