मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः १४

विकिस्रोतः तः

3.14.1 अनुवाकः1
वसन्ताय कपिञ्जलानालभते, ग्रीष्माय कलविङ्कान् , वर्षाभ्यस्तित्तिरान् , शरदे वर्तिका , हेमन्ताय ककरान् ॥

3.14.2 अनुवाकः2
समुद्राय शिशुमारानालभते, पर्जन्याय मण्डूकान् , अद्भ्यो मत्स्यान् , मित्राय पुलीकयान् , वरुणाय नाक्रान् ॥

3.14.3 अनुवाकः3
सोमाय हंसानालभते, वायवे बलाका , इन्द्राग्निभ्यां क्रुञ्चान् , मित्राय मद्गून् , वरुणाय चक्रवाकान् ॥

3.14.4 अनुवाकः4
अग्नये कुटरूनालभते, वनस्पतया उलूकान् , अग्नीषोमाभ्यां चाषान् , अश्विभ्यां मयूरान् , मित्रावरुणाभ्यां कपोतान् ॥

3.14.5 अनुवाकः5
सोमाय लबानालभते, त्वष्ट्रे कौलीकान् गोषादी , र्देवानां पत्नीभ्यः पुलीका , अग्नये गृहपतये पारुष्णान् ॥

3.14.6 अनुवाकः6
अह्ने पारावतानालभते, रात्र्यै सीचापू , रह्नः संधिभ्यां जतूः, संवत्सराय महतः सुपर्णान् , मासेभ्यो दात्यौहान् ॥

3.14.7 अनुवाकः7
भूम्या आखूनालभते , अन्तरिक्षाय पाङ्क्त्रान् , दिवे कशान् , दिग्भ्यो नकुलान् , बभ्रुकानवान्तरदिशाभ्यः[१]

3.14.8 अनुवाकः8
प्रजापतये पुरुषान् हस्तिना आलभते, वाचे प्लुषीन् , चक्षुषे मशकान् , श्रोत्राय भृङ्गाः ॥

3.14.9 अनुवाकः9
वसुभ्यो ऋष्यानालभते, रुद्रेभ्यो रुरून् , आदित्येभ्यो न्यङ्कून् , विश्वेभ्यो देवेभ्यः पृषतान् , साध्येभ्यः कुलङ्गान् ॥

3.14.10 अनुवाकः10
ईशानाय परस्वता आलभते, मित्राय गौरान् , वरुणाय महिषान् , बृहस्पतये गवयान् , त्वष्ट्रा उष्ट्रान् ॥

3.14.11 अनुवाकः11
प्रजापतये च वायवे च गोमृगो , वरुणायारण्यो मेषो, यमाय कृष्णो , मनुराजाय मर्कटः, शार्दूलाय रोहित् , वृषभाय गवयी, क्षिप्रश्येनाय वर्तिका, नीलङ्गवे कृमिः, समुद्राय शिशुमारो , हिमवते हस्ती ॥

3.14.12 अनुवाकः12
मयुः प्राजापत्य , उलो हलिक्ष्णो वृषदंशस्ते धात्रे, दिशां कङ्को , धुङ्क्षाग्नेयी, कलविङ्कः पुष्करसादो लोहिताहिस्ते त्वाष्ट्रा , वाचे क्रौञ्चः ॥

3.14.13 अनुवाकः13
सोमाय कुलङ्ग , आरण्योऽजो नकुलः शका ते पौष्णाः, क्रोष्टा मायो , रिन्द्रस्य गौरमृगः, पिद्वो न्यङ्कुः ककुटस्तेऽनुमत्यै, प्रतिश्रुत्कायै चक्रवाकः ॥

3.14.14 अनुवाकः14
सौरी बलाका, शार्गः सृजयः शयाण्डकस्ते मैत्राः, श्वाविद् भौमी, सरस्वत्यै शारिः पुरुषवाक् , शार्दूलो वृकः पृदाकुस्ते मन्यवे, सरस्वते शुकः पुरुषवाक् ॥

3.14.15 अनुवाकः15
सुपर्णः पार्जन्य , आतिर्वाहसो दर्विदा ते वायवे, कृकवाकुः सावित्रो , हंसो वातस्य, प्लवो मद्गुर्मत्स्यस्ते नदीपतये, द्यावापृथिवीयः कूर्मः ॥

3.14.16 अनुवाकः16
पुरुषमृगश्चन्द्रमसो , गोधा कालका दार्वाघाटस्ते वनस्पतीनां , बृहस्पतये वाचस्पतये पैङ्गराजो , अलज आन्तरिक्षो , नाक्रो मकरः पुलीकयस्तेऽकूपारस्य, ह्रियै शल्यकः ॥

3.14.17 अनुवाकः17
एण्यह्नो , मण्डूको मूषिका तित्तिरस्ते सर्पाणां , लोपाश आश्विनः, कृष्णो रात्र्या , ऋक्षो जतूः शुशुलूका त इतरजनानां , जहका वैष्णवी ॥

3.14.18 अनुवाकः18
अन्यवापोऽर्धमासानां, ऋश्यो मयूरः सुपर्णस्ते गन्धर्वाणां, अपाम् उद्रः, कश्यपो मासां , रोहित् कुण्डृणाची गोलत्तिका ता अप्सरसां , मृत्यवेऽसितः ॥

3.14.19 अनुवाकः19
वर्षाहूर् ऋतूनां, आखुः कशो मान्थालवस्ते पितॄणां , वसुभ्यः कपिञ्जलो , बलायाजगरः, कपोता उलूकः शशस्ते निर्ऋत्यै,
रात्र्यै कृष्णः ॥

3.14.20 अनुवाकः20
चित्र आदित्यानां, उष्ट्रो घृणावान् वार्ध्रानसस्ते मत्या , आरणाय सृमरो , रुरू रौद्रः, कुवयः कुटरुर् दात्यौहस्ते वाजिनां , कामाय पिकः ॥

3.14.21 अनुवाकः21
खड्गो वैश्वदेव, स्तरक्षुः श्वा कृष्णः कर्णो गर्दभस्ते रक्षसां, इन्द्राय सूकरः, सिंहो मारुतः, कृकलासः पिप्पका शकुनिस्ते शरव्यायै, विश्वेभ्यो देवेभ्यः पृषतः ॥
इति तृतीयकाण्डे चतुर्दशः प्रपाठकः ॥

  1. सत्याषाढश्रौतसूत्र ७.१., आपस्तम्ब श्रौतसूत्र १०.५ अनुसारेण - परिश्रयन्तः स्रक्तिष्वतीरोकान्कुर्वन्ति । अर्थात् यागशालायां दिक्षु द्वाराणि भवन्ति, अवान्तरदिक्षु गवाक्षाः। पुराणेषु अवान्तरदिक्षु किं कुर्वन्ति, अयं श्रीसूक्तस्य चतुर्दिक्षु - विदिक्षु न्यासे द्रष्टव्यः। अथवा अष्टसखीशब्दस्य विवेचने द्रष्टव्यः। अथवा नवरात्रप्रदीपे विदिक्षु शूल-परश्वादीनां अस्त्राणां न्यासे द्रष्टव्यः।