पृष्ठम्:नवरात्रप्रदीपः.djvu/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
नवरात्रपदीपे--


अष्टमीष्विति बहुवचनं पाशबहुत्ववद् घटिकाद्यवयवपरम् । विश्वरूपेऽपि---

 अष्टमीरात्रिमासाद्य पूजां गृह्णाति पार्वती ।
 निशायां पूजिता देवी वैष्णवी पापनाशिनी ॥
 तस्मात्सर्वप्रयत्नेन अष्टम्यां निशि पूजयेत् ।

देवीपुराणे---

 कन्यासंस्थे रवावीशशुक्लाष्टम्यां प्रपूजयेत् ।
 सोपवासो निशार्द्धे तु महाविभवविस्तरैः ॥
 पूजां समाहरेद्देव्या महाविभवविस्तरैः।

पूजोपकरणानि ब्रह्माण्डपुराणे---

 उपोषितैर्वस्त्रधूपमाल्यरत्नाऽनुलेपनैः।
 दीपरत्नैस्तथा भक्ष्यैः फलैर्मूलैश्च धान्यकैः ॥
 आमिषैर्विविधैः शाकैर्होमैर्नीराजनैरपि ।

अत्रोपोषितैरिति सामान्योपादानेऽपि पुत्रवद् गृहस्थव्यतिरिक्तैरिति ध्येयम् ।

 उपवासं महाष्टम्यां पुत्रवान्न समाचरेत् ।
 यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् ॥

इति कालिकापुराणे पुत्रवता महाष्टम्युपवासनि-