पृष्ठम्:नवरात्रप्रदीपः.djvu/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७
अष्टमीपूजाविधिः ।

षेधात् । अत्र च पूजासम्भरविशेषो ग्रन्थान्तरादवगन्तव्यः ।
    अथ होमः ।
नारदीये---

 तिलाज्यकुसमादीनि पायसं मधुशर्क्कराः ।
 हविर्द्रव्याणि जुहुयाद् दुर्गाष्टम्यां विशेषतः ।।

राजमार्त्तण्डेऽपि---
अष्टम्यां रात्रियोगे कृतनियमविधेर्यज्ञकर्म प्रदिष्टम्॥इति। धौम्येऽपि---

 शुम्भासुरवधार्थाय रक्तबीजो महाबलः ।
 अष्टम्यां निहतो देव्या रात्रौ चैवाऽरुणोदये ॥
 ततः प्रभृति विन्ध्याद्रौ स्थिता पूजाप्रवर्त्तिका ।
 शास्त्रार्थमन्त्रैर्होतव्यं पायसं घृतसंयुतम् ॥
 मांसानि तत्र होमार्थे मेषाद्यानि च सर्वशः।
 अजस्त्वेकस्तु होतव्यो रक्तवर्णो विशेषतः ॥
 कृष्णवर्णश्च होतव्यो गौरस्तित्तिर एव वा ।
 रोहितं मत्स्यमांसं च होतव्यं जयमीप्सता ।। इति ।

अष्टमीविधिमधिकृत्य श्रुतत्वादप्यष्टम्यां होमः प्रति-