पृष्ठम्:तन्त्रवार्तिकम्.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद् य ने प्रथमाध्यायस्य तृतीयः पादः । ११ परत्राविनयं विनयंतिसिइत्यन्नोपालम्भवमर्चति । तयोरेवविध स्वसंवेद्य सुज्ञानं तत्प्रयोजनम् । तथा बद्दर ॐ सर्वश्रुतिस्तुतिष स्खगेंसधनत्वेन यागसधन साङ्गन तं सत्यं च द्विविधं शब्दसत्यमथसत्यं च । तत्र यथ वलतर्थवचनं श्रेयःसाधनमेवं यथावस्थितशब्दस् हृन्ताङ्गस्य यथा चार्थसत्यविपर्ययः प्रत्यवायायैवं विनियो- तेन त्रयो २ शब्द।नुतवचनमपि। शब्दसाधुत्वज्ञानं च व्याकरः ततस्तनव वेशघादित्यक्तम् ।। श्रुतिस्म=ि 'द ज्ञायमानत्वनतं मूलकृत स्वयम् । जैहण सर्वशब्दानमन्वयनप्रयोजनम् ॥ यत्वितरप्र प्रकरणप्रयोजनाभिप्रायं प्रति । के चिद्दिवदन्ते । तन्मध्यपातित, यः किं न्याय्यो नेत्यर्थन्तरमेतत् ॥ र्णाश्रमधर्मः य नियमं चाह वाक्यकारः प्रयोजनम् । मूलस्तु तत्रैक एको व्याकरणश्रयः ॥ यस्तत्रषु व द्व यप्रयक्तं व्याकरणम् । साधशब्दज्ञानतत्पूर्वप्रयो त्वङ्गनt धर दुर्गयज्ञोपकरसिद्धिरित्येतत्तववेदमूलमनन्यप्रमाणक अथायं तावदाख्येन शस्त्रेण धर्मनियमः । तथा या व्याकरणख्येन साधुरूपं नियम्यते । परा। विशेषेण सिद्धिः स्याद्विना व्याकरणस्रुतेः । इति ! * -गप्तसम्यग्ज्ञातसध सधुशब्दप्रयोगात्मकधर्माङ्गत्वे णप्रक्रियेतिकर्तव्यतया नित्यवाचकशब्दरूपज्ञाननियर म है। र कात्यायनेन * धर्म इति चेत्तथा 5धर्म इःि सन वापशब् र्व है, प्रदर्मयोपत्तिदोषमभिषा व यक्त, व्य । वद। •

  • 19पर्व

’उष्टफलंघन मुझच्यप्रती ॥