पृष्ठम्:तन्त्रवार्तिकम्.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ तन्त्रवार्तिके । वलं तदर्थं भवतः | तथा६ ॥ ल्यपायमांसभक्षादिपुरुषर्थमपि श्रितः। प्रतिषेधः क्रतरङ्गमिछः प्रकरणश्रयात् ॥ क्रत्वर्थात् खादिराच्चेष्टा वीर्यमिद्धिर्विधानतः । भोजनाच्च।यतिथ्यर्थादपवै दाता संश्रितम ॥ अतश्च परार्थाच्चरणश्रितावपि नियमप्रतिषेधे। खप्रयोजन काझवेलायां सन्निहितपुरुषप्रधानं विज्ञायते । अतश्च वदमूलव सत्येवं प्रतिपादित । प्रयोगोत्पत्यशास्त्रत्वं यदक्तं तदसत्कतम ॥ यच्चास्य कुत्रमवन खनः शा। नववधनम् । तत्प्रसिद्धिविरुढं स्यादचन्द्रशशिख।क्यवत्॥ शखशब्दो यदि तावद्ढततश्चतुर्दशसु नवविद्यास्थानेषु शाखस्यानामव प्रसिद्धस्तदन्तर्रतत्वाच्च व्याकरणस्य शास्त्रत्वनि- राकरणन्पपत्तिः। अथापि शिष्यतननति शखत्वमन्वर्थमिष्यते तथापि व्याकरणन सधशब्दाः शिष्यन्त तदनगमोपाया वा प्रकृतिप्रत्ययाद्यतदभियुक्त शिष्यजनों वेति सर्वथा शास्त्रशब्द प्रवृत्तिरविदता ॥ प्रसिद्वमपि शनत्वं यस्तु तकण वारयत् । वेदस्यापिठं नित्यत्वाद्योमवद्वारयिष्यति ॥ यथैव दि व्याकरणदीनां कृत्रिमकाव्योपनिबन्धसधम्र्यात् शवत्वं प्रतिषेदुमध्याध स , तथा ऽऽकाशदिकात्मनः पर- मादष्टान्तबलेन नित्यत्वाद् वेदस्य शत्वमप्यथनेनैव क्रिये यो चि नागरिकभाषाभिशप्तया घामीणैर्मातापितरावपि सैरभिदधीन स क्रोनान्येन बाध्येत । A A