पृष्ठम्:तन्त्रवार्तिकम्.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २३५ प्रकरणविशेषाद्वा तद्युक्तस्य प्रसंस्करो द्रव्यवदिति वि ज्योतिष्टोमप्रकरणगतब्रह्मणशब्दशक्षिततदपूर्वसधनयजमा नसंस्कारत्वात्साधभाषणनियमपूर्वस्य। यजमानास्तु तत्प्रधान- त्वत्कर्मवदित्यनेन न्यायेन फलप्रतिग्रहणयोग्यत्वाधानार्थं त- दाश्रितमेव विज्ञायते । पुरुषर्थवाक्ये ऽपि सम्यग्ज्ञातसुप्रयक्त त्वक्षिप्ततप्रयोक्तृqनृपस्यापनात्क्रियाफलयोश्च तङ्गामित्वा त्प्रधानयागाद्यपूर्ववदेव शवप्रयोक्लाश्रितं निष्पद्यते ॥ त्वतीयोक्तिक्रियगम्यगणभावे ऽपि वक्तरि । संस्कय्यत्वप्रधानत्वं स्यात्प्रयाजज्यशषवत । यथैव प्रयाजशषेण हवींष्यभिघारयतीति सत्यपि शेषस्य ह्य नीयानिर्देशकार्योपयोगित्वारसंस्कार्यत्वावधारणमेव ब्राह्मण ल्यापत्यदोषः ॥ यदि वा बाह्मणेनेति तृतीया यागकरिणि । कामधुक्च्छब्दयोगाच बहिः प्राधान्यकपना 1 नैव म्लेच्छनकारित्वात्तृतीयेयं प्रतीयते । कुर्वता यागमित्येवं ब्राह्मणेनेति यज्यत ॥ यागे यो गभावश्च संस्कारे सा प्रधानता। न द्यारादुपकारित्वं संयुक्तस्वपयोगिता ॥ सच्चेपयोगित्वं प्रकरतीuटयाविभक्तिश्रवणाभ्यामघगतं शे व खोकरणसमर्थं भवति । बाह्यपुरुषार्थत्वे ऽपि कामधुक्कब्द- स्य पुरुषोपयोग्यकाम्यमानर्थसधनवचनत्वात्पुरुषप्राधान्यप्र तिपत्तिः । यद्यपि च साधुशब्दोच्चारणमुच्चरयिचर्ये क्रत्वर्थे च न भवति तथापि सङ्गमनियमप्रतिषेधफेरेव कन्वर्थंपुरुषार्थत्वे भविष्यतः । नहि यदर्थे कर्मणि चै। नियमप्रतिषेधे तावेव लोके- A