पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
श्रीस्कान्दपुराणे प्रथमोऽध्यायः

 स सप्तरात्रात् म्रियतां सन्दष्टस्तक्षकाहिना' ।
 शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम् ॥ १५

 शमीकाख्यः पिता तस्य शप्तं श्रुत्वा सुतेन तम् ।
 नृपं प्रोवाच तनयं शृङ्गिणं मुनिपुङ्गवः ॥ १६

 'रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ? ।
 अराजके वयं लोके स्थास्यामः कथमञ्जसा ॥ १७

 क्रोधेन पातकं भूयात् दयया प्राप्यते सुखम् ।
 यः समुत्पादितं कोपं क्षमयैव निरस्यति ॥ १८

 इह लोके परत्रासौ अत्यन्तं सुखमश्नुते ।
 क्षमायुक्ता हि पुरुषा लभन्ते श्रेय उत्तमम्' ॥ १९

 ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ।
 'भो गौरमुख ! गत्वा त्वं वद भूपं परीक्षितम् ॥ २०

 इमं शापं मत्सुतोक्तं तक्षकाधिपदंशनम् ।
 पुनरायाहि शीघ्रं त्वं मत्समीपं महामते !' ॥ २१

 एवमुक्तः शमीकेन ययौ गौरमुखो नृपम् ।
 समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम् ॥ २२

 'दृष्ट्वा सर्पं पितुः स्कन्धे त्वया विनिहितं मृतम् ।
 शमीकस्य सुतः श्रृङ्गी शशाप त्वां रुषाऽन्वितः ॥ २३

 एतद्दिनात् सप्तमेऽह्नि तक्षकेण महाहिना ।
 दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः ॥ २४

 एवं शशाप त्वां राजन् ! शृङ्गी तस्य मुनेः सुतः ।
 एतद्वक्तुं पिता तस्य प्राहिणोन्मां वदन्तिकम्' ॥ २५

 इतीरयित्वा तं भूपं आशु गौरमुखो ययौ ।
 गते गौरमुखे पश्चात् राजा शोकपरायणः ॥ २६