पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
श्रीवेङ्कटाचलमाहात्म्यम्

 एतन्नः श्रद्दधानानां ब्रूहि सूत ! कृपाबलात् ।
 त्वद्वचोऽमृततृप्तानां न पिपासाऽपि विद्यते ॥ ४

श्रीसूतः---

 श्रीस्वामिपुष्करिण्याश्च माहत्म्यप्रतिपादकम् ।
 इतिहासं प्रवक्ष्यामि पठतां पापनाशनम् ॥ ५

परीक्षित्वृत्तान्तः



 अभिमन्युसुतो राजा परीक्षिन्नाम नामतः ।
 अध्यास्त हास्तिनपुरं पालयन् धर्मतो महीम् ॥ ६

 स राजा जातु विपिने चचार मृगयारतः ।
 षष्टिवर्षवया भूपः क्षुत्तृष्णापरिपीडितः ॥ ७

 नष्टमेकं स विपिने मार्गयन् मृगमादरात् ।
 ध्यानारूढं मुनिं दृष्ट्वा प्राह भूपालकोत्तमः ॥ ८

 'मया बाणेन विपिने मृगो विद्धोऽधुना मुने ! ।
 दृष्टः स किं? त्वया विद्वन् ! विद्रुतो भयकातरः ॥ ९

 समाधिनिष्ठो मौनित्वात् न किञ्चिदपि सोऽब्रवीत् ।
 ततो धनुरटन्या स स्कन्धे तस्य महामुनेः ! ॥ १०

 निधाय मृतसर्पन्तु कुपितः स्वपुरं ययौ ।
 मुनेस्तस्य सुतः कश्चित् श्रृङ्गी नाम बभूव वै ॥ ११

 सख तस्य कृशाख्योऽभूत् श्रृङ्गिणो द्विजसत्तमः ।
 सखाऽयं श्रृङ्गिणं प्राह कृशाख्यः स सखा ततः ॥ १२

 'पिता तव मृतं सर्पं स्कन्धेन वहतेऽधुना ।
 मा भूद्दर्पस्तव सखे ! मा क्रुद्ध्यस्त्वमिदं वृथा' । १३

 सोऽभवत्कुपितः शृङ्गी दित्सुः शापं नृपाय वै ।
 'मत्ताते शवसर्पं यो न्यस्तवान् मूढचेतनः ॥ १४