पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५४
कुमारसम्भवे



खङ्गने (७)[१] मूलतो हत्व दन्तिनो (८)[२]ग्नद्वयम्।
(९)[३]प्रातिपच्ये प्रविष्टोऽपि पदातिर्निरगाद्द्रुतम्३९
करेण करिणा बौरः सुयहीतोऽपि कोपिना।
असिनासून् जहाराशु तस्यैव खयमक्षतः ॥ ४० ॥
(१)[४]तुरङ्गमैं । तुरगारूढ़ प्रासनाहत्य वक्षसि ।
भूततस्तस्य नाम्नासौत् (२)[५]प्रासघातं खले पादि ॥४१ ॥

 वनेति । प्रतिपक्षस्य विपक्षस्य भावः प्रातिपय विषक्षसैन्यमध्य इत्यर्थः । प्रविष्टः प्रवेशं कृतवतोऽपि पदाति पादचारी वीरः । कर्ता । लुङ् न असिना दन्तिनः प्रतिपक्षयहस्तिनः रदनद्वयं शण्डादयुगलम् । कर्म। मूलतः मूलदेशात् हत्वा पाटयित्वा हुतं सत्वरं निरगात् निर्जगाम ॥ ३९ ॥

 करेणेति । कोपोऽस्ति यस्य कोपिना कृथेन, करः शहदण्डऽस्ति यस्य करिष्ण हस्तिना । कर्ता । करेण शळदन । करणेम । सु अतिशयेन हीतः आक्रान्तोकश्चिदिति विशे ऽपि । अहधातोः कर्मणि प्रत्ययः । वीरः । षणपदसूत्रम्। कर्ता । स्वयम् अक्षतअनाहतः सन् असिना पूवक्रम तलवारेण स्वहस्तस्वेनेति शेषः । करणेन । तस्यैव करिया त्यथंः । करिणः गजस्य सम्बन्धिन: असून् प्राणान्। कलें । आ सत्वरं समक्रमणक्षणमेव जह्र तवाम् ॥४०॥

 सुरतति । तुरङ्गो विद्यतेऽस्ख तुरी अश्वारोहः। वर्ती। तुरगारूढ़म् अबस्थितं प्रतिवरम्। कर्म। वक्षसि । दये प्रासेन प्राप्तास्यास्त्रविशेषेण । करणेम। आहत्व प्रत्य पतत: पतनशीलस्य तस्य पूर्वप्रहतस्येत्यर्थः । प्रासप्रज्ञारेणेति विशेष्यपदसूत्रम् । स्वके स्वसंक्रान्ते दि तदयदेशे


  1. आमूलतः ।
  2. प्रतिचतुष्टयम् ।
  3. प्रपतियोः।
  4. तुरगी।
  5. आखातम्।