पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३४
कुमारसम्भवे



इतरयत्युग्रतरं महासुरे
महापायं कलयत्यलं (२)[१]सुधा ।
परस्परोत्पीडितजानवो भया
न्नभश्चरा दूरतरं विदुद्रुवुः ॥ ४३ ॥
ततोऽवलेपाद्विकटं (३)[२]विहस्य स
(४)[३]व्यधत्त कोशादसिमुत्तमं बहि: ।
रथं दूतं प्रापय वासवान्तिकं
(५)[४]नन्विव्यवोच(६)[५]न्निजसारथिं (७)[६]थौ ॥४४॥

 इतीति । नभसि आकाशे चरन्ति विहरन्ति ये तथोत: सुराः। कर्तारः । महति बलवति असुरे दैत्ये तारके इति ईरयति वदति तथा उग्रतरम् अतिभयङ्करं महान्तं क्षणम् असिं क्रधr रोषेण कलयति धारयति सति । उभयत्न भावाधिकरणम् । भयात् तारकनासात् हेतोः परस्अरम् अन्योन्यं यथा तथा उत्पौड़ित: उहर्षिता: जानवः ऊरुपर्वाणि यैः तादृशः सन्ताः दूरतरम् अतिदूरवर्तिप्रदेशं विदुद्रुवुः पलायामासुः ॥ ४३ ॥

 तत इति । ततः अनन्तरम् अवलेपात् गर्वात् हेतोः विकटम् उच्चैः यथा तथा विहस्य हास्यं कृत्वेत्यर्थः । रथोऽस्यास्तीति रथी स्यन्दनस्खः स तारकासुर । कर्ता। उत्तमम् उत्कष्टम् असिं कणणे कोशत् आवरणभेदात् बहिः बाह्यदेशे व्यधत्त खतवान्। गलु भोः। त्वमति कर्तृपदमूम् । ग्यं भग्नं ममेति शेषः। ऋतं सत्वरं यथा तथा वासवस्त्र


  1. ध्रुवम्।
  2. विक्त्तव्थ।
  3. अभिकोशमाधादसिमंश्चभासुरम् ।
  4. वत ।
  5. प्रति।
  6. ट्रुतम् ।