पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
सुमारसंभवे

(२)[१]तत्रैष हेतुः खलु तद्भवेन
वरेण (३)[२]यवध्यत एष शः ॥ ५५ ॥
(४)[३]अत्रोपपन्नं (५)[४]तदमी नियुज्य
कुमारमेनं पृतनापतित्वे ।
(६)[५]निम्नन्तु शत्रुसुरलोकमेष
(७)[६]भुनक्तु भूयोऽपि सुरैः (८)[७]सहेन्द्रः ॥५३॥
इयु दौर्य (९)[८]
भगवांस्तमात्मजं
घोरसङ्गरमरोत्सवोत्सुकम्।

आदानं पाणिग्रहणमित्यर्थः। अकारि क्तः । तस्यां पार्वत्यां भवेन उत्पनेन वरण पराक्रान्तपुरुषेण। कर्ता । एष शत्रुः तारकाभिधेयः कर्मभूतः यत् बध्यतं विनश्यते एष खलु एव अत्र खलुशब्द प्रयुक्तः । तत्र विषये पार्वत्याः परिग्रहे एवार्थे इत्यर्थः। हेतुः निमित्तं कारणमिति यावत् । तारकबध समर्थपुत्रोत्पादनार्थमहं पूर्वं पार्वतीं परिणयैतवानित्यर्थः ॥५५॥

 अत्रेति । तत् तस्मात् हेतोः अमी भवन्तः। कर्तारः । अत्र तारकबधकथं उपपक्षे युक्त समर्थमित्यर्थः। एनं कुमार् मत्पुत्र कर्मभृतं पूतनानां सेनानां पतित्वे कर्तृत्व नियुज्य सेनापतिं हत्व त्यर्थः । शङ' तारवसंज्ञकं निन्नन्तु विभाशयन्तु। मत्पुत्रसाझायं लब्ध्वा शश्न बधं कुर्वन्धित्यर्थः। एषः इत्र सुरैः सह भूयः प्रसर्प सुरलोकं स्वर्गे भुनक्तु पालयतु ॥ ५६ ॥ इतौति । भगवान् शङ्करः महादेवः । कर्ता। इति ठक्प्रकार


  1. तत्र कहेतुः।
  2. हन्यत ।
  3. अध ।
  4. तदितः तदतः ।
  5. निहतु, निहत्थ।
  6. पुनातु, शभेत ।
  7. सुरिन्द्रः।
  8. भगवान् नमामिजम्।