पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२५
द्वादशः सर्गः ।


स चण्डिपृङ्गिप्रमुठेगैरिकैः
गणैरनेकैर्विविधखरूपैः।
(५)[१]अधिष्ठितं संसदि (६)[२]रत्नमय्यां
(७)[३]सहस्रनेत्रः शिवमालुलोक ॥ ८॥
(८)[४]कपर्व(९)[५] मुबद्धमौनमूर्ध
रत्नांशुभिर्भासुरमुल्लसद्भिः।
दधानमुच्चैस्तरमिद्धधातोः
सुमेरुशृङ्गस्य समत्वमाप्तम् ॥ ९ ॥

ईसरे इन्द्रं सुरैः देवैः समं साचें अस्य जगदौखरस्य सम्बन्धि सत् सुन्दरं सदनं भवनं प्रवेशयामास प्रवेशितवान् ॥ ७ ॥

 स इति । स सहस्र सहस्रसंख्यकानि नेत्राणि नयनानि यस्य तथोक्तः इन्द्रः। इन्द्रस्य सहस्रनेत्रत्वादिति भावः । घण्डिभृङ्प्रिमुखैः चण्डिश्चद्विप्रथातिभिः गरियैः गुरुतरैः । तथा विविधानि नानाप्रकाराणि स्वरूपाणि आकृतयः येषां तथोतः अनेकैः बहुभिः गणैः प्रमथदृग्दो:। सहेति पदमध्याहार्थम् । रत्नमय्यां मणिनिर्मितायां संदसि सदसि अधिष्ठितं स्थितं । शिवं हरं आलुलोके दृष्टवान् ॥ ८ ॥

 अथ कपयंत्यदिभिस्त्रयोदशभिः शोकैः शिवं वर्पयति-

 कपर्पति ॥ उदङ उत्क्षिप्य भुजङ्गरजुभिः संयतं तथा उल्लसद्भिः स्फुरद्भिः अतएव अहनां सर्पाणां ये इनाः स्वामिनः वासुकिप्रभृतयः महासर्या: तेषां मूर्धसु मस्तकेषु यानि रजनि तेषां अंभिः किरणैः भासुरं उषलं तथा मणयः उच्चैस्तरे प्रत्युवं पदं जटाजूटं दधानं बिभ्रतम्। अतएव


  1. षधिष्ठितायां सदि।
  2. रखावत्याम्।
  3. सहस्रलोकः
  4. कर्परें।
  5. कर्बसमहाहि, उद्वधमशाधि।