पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
कुमारसंभवे

कुमारसम्भवे देवान् पितॄं मनुष्यांस्त्वमेकस्तेषां मुखं यतः ॥१ त्वयि जुह्वति होतारो हवौंषि ध्वस्तकल्मषाः । (2) भुञ्जन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम् १८ हवौंषि मन्त्रपूतानि हुताश त्वयि जुह्वत:। तपस्विनस्तप:सिङ्गवियान्ति त्वं (१)तपसां प्रभु: ११

स्वधाहन्तकारै: स्वाहाकारस्वधाकारहन्तकारनामकैः मन्त विणेषै: करर्थ: होतृप्रदत्तहविषेत्यर्थ: । देवान् सुरान् पितॄन् श्रम्निष्वात्तादौन् मनुष्यान् मानवांश्च कर्मभूतान् प्रोणयसे सन्तोषयसि । तत्प्रसन्नताकारणमाह - यतः यस्मात् हेतोः एक: श्रद्वितोय: त्वं तेषां देवादौनां मुखं भवसौति शेषः "श्रम्निमुखा हि देवाः" इत्यादिश्रुतेरिती भाव: ॥ १७ ॥ - त्वयौति ! होतार: यज्ञकर्त्तारः त्वयि हवींषि हुतानि जुह्वति होमं कुर्वन्ति। श्रतएव येन ध्वस्तं स्रस्तं कल्मषं पापं येषां तथोक्ता: सन्तः स्वर्गं नाकं भुञ्जन्ति प्राप्नु वन्तौत्यर्थ:। हि यतः त्वं एकः केवल एव स्वर्गस्य प्राप्तौ लाभे कारणं उपाय: । यागस्य स्वर्गप्राप्तिफलकतया कारणत्वेनोक्तत्वादिति भाव: ॥१८॥ हवींषौति ॥ हुतमश्रातौति हुताशः । तत्सम्बोधने हे हुताश श्रग्ने । तपोऽस्ति येषां ते तपस्विनः तपोनिरताः जना: । कर्तारः त्वयि | श्रधिकरणविवक्षया सप्तमौ। मन्त्रैः स्वाहाकारप्रभृतिभिः पूतानि पवित्रौक्वतानि हवींषि हव्यानि जुक्षत: प्रक्षिपन्त: सन्तः तपःसिधिं तपस्यासाफल्यं यान्ति लभन्ते । येन त्वं तपसां प्रभुः श्रधिपति: । वह्नौ हीम- मकुवेत स्तपः सिद्दिर्न स्यादिति भावः ॥ १८ ॥ (८)भुञ्जते । (१) तपसः ।